________________
१३२] देखीसहसंगहे
[ झत्थ___झसो टङ्कच्छिन्नम् अयशः तटः तटस्थः दीर्घगम्भीरश्चेति पञ्चार्थः ॥३४६॥ गय-गटेसु अत्थं च, झंपियं तुट्ट-घट्टिएसुं च । झसुरं तंबोल-अत्थेसु, झंडुली असइ-कीलासु ॥३४७॥ झत्थं गतम् नष्टं च ।
झसुरं ताम्बूलम् अर्थश्च । झंपिय त्रुटितम् घट्टितं च ।
झंडुली असती क्रीडा च ।। (३४७) पल्हत्थ-आकुठेसु झसियं, चीहि-मसएमु झिल्लिरिया। .
अंग-किडएसु झीणं, अच्चत्थे अच्छए अ झूसरिअं ॥३४८॥ झसियं पर्यस्तम् आक्रुष्टं च। झीणं अङ्गम् कीटश्च । झिल्लिरिया चीहोतृणम् मशकश्च । झूसरिअं अत्यर्थम् स्वच्छं च।
अत्र-'झंखइ' संतप्यते, विलपति, उपालभते, निःश्वसिति च । 'झरइ' स्मरति क्षरति च । इति धात्वादेशेषूक्तमिति नोक्तम् ।(३४८) इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपशदेशीशब्दसंग्रहवृत्तौ
तृतीयो वर्गः ॥छ। प्र० २५४ ॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org