________________
झस ] तइओ वग्गो
[१३१ झुंखो 'तुणय'आख्यो वाद्यविशेषः। । झुटणं प्रवाहः।। झुत्ती छेदः।
झुंझुमुसयं मनोदुःखम् । झुटुं अलीकम् ।
"झुमुझुमुसयं" [ ] इत्यन्ये । झुल्लुरी गुल्मः। ___ अत्र-झुणइ जुगुप्सते इति धात्वादेशेषूक्तमिति नोक्तम् । यथातुह णत्थि झुट्टझुत्तो झुटणतडझुल्लुरीमु णाओ सि । झुंझुमुसयवईए मह कहियं तत्थ झुंखवाएहिं ॥२६६॥(३४४) झूरं कुडिले, झेरो जरघंटे, झेंदुओ अ कंदुअए । अद्धमहिसोइ झोट्टी, झोडप्पो चणयधन्नम्मि ॥३४५॥ झूरं कुटिलम् ।
झोट्टी अर्घमहिषी । झेरो जरघण्टः ।
झोडप्पो चणकधान्यम् । झेंदुओ कन्दुकः ।
"शुष्कचणकशाकम्"[ ] इत्यन्ये अत्र-झूरइ स्मरति इति धात्वादेशेषूक्तमिति नोक्तम् । यथाझोडप्पछेत्तकंडे झोट्टीओ कंठबद्धझेराओ । उअ चारइ गोववह खेल्लंती झेंदुएण झूरगई ॥२६७॥(३४५) वाहम्मि झोडिओ, झोडलिया रासयसरिच्छकीलाए ।
झोडिओ व्याधः । झोंडलिया रासकसदृशी क्रीडा । यथा-- झोंडलियाइ खेल्लंतु ताव बालाउ हरिणियाउ व्य । आरोविऊण चावं पहरेइ ण कामझोडिओ जाव ॥२६८॥
अथ अनेकार्था:टंकच्छिन्न-अजस-तड-तडत्थ-दोहगहिरेसु 'झस' सद्दो ॥३४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org