________________
१३० ]
देसीसहसंगहे
[ झलुसिय
यथा-- ण कुणंति झंटियं ण य झंटलियं झक्कियाई अगणंता । तुह कुमरवाल ! रिउणो अझिंखिय ! रणाजिरे झरंक व्य ।।२६३॥
अत्र-झडइ शीयते । झंपइ भ्रमति । इत्यादयो धात्वादेशेषूक्ता इति नोक्ताः ॥ (३४१) दइढम्नि झलुसियं तह झलंकिंअं झामि चेअ ।
झंकारिय-झंखरिया अवचयणे, झोलियाइ झलझलिया ॥३४२॥ झलुसियं झलंकिअं झामिअं त्रयमपि झलझलिया झोलिका । दग्धार्थम् ।
'झोलिका'शब्दो यदि संस्कृते न झंकारिय तथा झंखरियं अवचयनम् ।। रूढस्तदा अयमपि देश्यः । यथातावझलंकिअ-दवझलुसिओ तुह पयावझामिओ अ रिऊ । फलझंकारिय-दलझंखरियाई कुणइ झलझलियहत्थो ॥२६४॥(३४२) झाडं लयगहणे, झामरो जरी, झाउलं च वउणिफले । झारुअ-झिरिंड-झीरा चीरी-जरकूव-लज्जासु ॥३४३॥ झाडं लतागहनम् ।
झारुआ चीरी । झामरो प्रवयाः ।
झिरिंडं जीर्णकूपः । झाउलं कसफलम् ।
| झीरा लज्जा। यथाझाउलचुंटणकज्जे अझोर ! कह झामरं णिओएसि । झारुअ-झाडच्छन्ने झिरिंडए एस जं पडिही ॥२६५॥(३४३) झुंखो वज्जविसेसे, झुत्ती छेयम्मि, झुट्टे अलियम्मि । झल्लरि-झुटण-झुंझुमुसया गुम्म-प्पवह-मणदुहेसुं ॥३४४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org