________________
दलिया ]
झडी निरन्तर वृष्टिः ।
झंखो तुष्टः ।
झला मृगतृष्णा ।
-
यथा
ण झर्डि झंखो वि रवी कुणइ झलं चेय इत्थ मरुदेसे । मुंच झमालाई लुलं इंटिओ झंडुयाई चुटे || २६१ ॥ (३३९) झंडलि-झंखर-झरया असई - मुक्कतरु- सुवण्णआरेसु । झज्झर-झरुया खिक्खिरि मसएसुं, झंपणी पम्हे ॥ ३४० ॥
झंडलो असती ।
झरुओ मशकः ।
खरो शुष्कतरुः । झरओ सुवर्णकारः ।
झज्झरी स्पर्शपरिहारार्थं चण्डालादीनां
हस्तयष्टि: 'खिक्खिरी' इति ।
यथा
तरभो वग्गो
झंटी लघूर्ध्वकेशाः । झंडुओ पीलुवृक्षः ।
झमालं इन्द्रजालम् |
झक्कियं तथा झिखियं वचनीयम् ।
'उज्झिंखियं वचनीयम्' इति तु 'उत्' पूर्वेण 'झिखिय' शब्देन सिद्धम् । झको तृणमयः पुरुषः । "झरं तो" [ ] इति केचित् ।
Jain Education International
झरुअआउलम्मि मीलियझंपणियं झज्झरीकर विरुवं ।
झंखरतलम्मि झरयअहमं हहा ! झंडली रमइ ॥ २६२ ॥ ( ३४० ) वयणिज्जे झक्किय - झिंखिया, झरंको य तिणपुरिसो । झंटिय- इंटलियाओ पहरिय- चकमणअत्थेसु
॥३४१॥
'मशक' वाचकशब्दाः 'चीर्याम्' अपि वर्तन्ते । यदाह - “मशकाख्याश्वीर्यामप्युच्यन्ते काव्यतत्त्वज्ञैः " । [ ] इति ।
झंपणी पक्ष्म ।
[ १२९
झटियं प्रहृतम् । झंटलिया चङ्क्रमणम् ।
For Private & Personal Use Only
www.jainelibrary.org