________________
१२८ ]
[जोधणपीर
यथा
चलजोइय-जोइंगणं इक्खिय जोण्णलियकारणं कालं । कासयवहूउ हरिसा उप्फुल्लयजोयणा हुँति ॥२५९।। (३३६) जोव्वणणीरं तह जोव्वणवे जोव्वणोवयं च जरा । जोव्वणणीरं तथा जोव्वणवेअं तथा । “जोव्वणणीरो जोव्वणोवओ ऋक्षः" जोव्वणोवयं वयःपरिणामः । [ ] इति चतुष्पदवर्गे यत् केनचिदुक्तं
तस्य संमोह एव । यथा-- जोव्वणणीरं तरुणत्तणे वि विजिएंदियाण पुरिसाण । जोव्वणवेए वि ण जोव्वणोवयं हीइ इयराण ॥२६॥
अथ अनेकार्थाःजण्हं लहुपिढरे कसिगए य, जंपणं अकित्ति-वयणेसु ॥३३७॥ जण्हं लघुपिठरम् कृष्णं चेति द्वयर्थम्।। जंपणं अकीर्तिः वक्त्रं च (३३७) वेडिस-वरुणेसुं जंबुओ य, गामणि-विडेसु जणउत्तो । जच्चंदणं अगरू कुंकुमं च, जोवो य बिंदु-थोवेसु ॥३३८॥ जंबुओ वेतसवृक्षः पश्चिमदिक्पालश्च। । जोवो बिन्दुः स्तोकं च । जणउत्तो प्रामप्रधानपुरुषः विटश्च । । जच्चंदणं अगरुः कुङ्कुमं च ।।
अत्र- 'जूरई' खिद्यते, क्रुध्यति च इति धात्वादेशेषूक्तमिति नोक्तम् ॥(३३८)
__ अथ 'झ' आदय:संतत्वरिसम्मि अडी, झंखो तुढे, झला य मयतण्हा । झंटी लहु-उड्ढकेसेसु, पीलु-मायासु झंडुय-झमाला ।।३३९।।
१ थोएसु पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org