________________
जोवारी]
तइओ वग्गो
। १२७
यथा--- झुंजुरुडाए घणरवजुयलियविसमसरवेयणाइ मह । दुहजुरुमिल्लअवत्थं कह. जूयय! तस्स जुण्णजुयलस्स ॥२५६॥
अत्र-जूरवइ 'वञ्चति' इति धात्वादेशेषूक्तमिति नोक्तम् ।। (३३३) जेमणयं दाहिणए अंगे, जो रं च 'जो किर'अथम्मि । जोक्खं अचोक्खे, जोओ चंदे, जोग्गा य चाडुम्मि ॥३३४॥ जेमणयं दक्षिणमङ्गं हस्तादि । जोक्खं मलिनम् । जो रं 'यः किल' इत्यथें । जोओ चन्द्रः ।
जोग्गा चाटु । यथा -- जयसिरिणिवासजेमणभुअ ? तुह गुणवण्णणम्मि का जोग्गा । जो रं जसेण चालुक्क ! जोक्खं अवहरसि जोअस्स ? ॥२५७॥(३३४) णखत्ते जोडं जोइस च, जोई य विज्जूए ।
खलियम्मि जोइरो, जोइक्खो दीवम्मि, जोडिओ वाहो ॥३३५॥ जोडं तथा जोइस नक्षत्रम् । जोइरो स्खलितः । जोई विद्यत् ।
जोइक्खो दीपः ।
जोडिओ व्याधः । यथामेहम्मि पिहियजोइसवइ-जोडे रुइरजोइ-जोइक्खे । हिंडंति' अ जोइरया वम्महजोडियसराहया कुलडा ॥२५८॥ (३३५) णयणम्मि जोयणं, तह खज्जोए जोइयं जाण । जोइंगणो अ इंदोवे, जोवारीइ जोण्णलिया ॥३३६॥ जोयणं लोचनम् ।
जोण्णलिया जोवारी धान्यम् । जोइओ खद्योतः ।
'जोवारी'शब्दोऽपि देश्य एव । जोइंगणो इन्द्रगोपः ।
१ °ति य ओ° पा. । २ 0 वि जो पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org