________________
१२६ ]
सहसपह
देसीसहसंपहे
जहणूसवजहणूसवं अद्धोरू, जंकयसुकओ अप्पसुकयगिज्झम्मि । जाडी गुम्मं, जाई सुरा, कविट्ठम्मि जाऊरो ॥३३१॥ जहणूसवं अर्थोस्कम् ।
जाई सुरा । जंकयसुकओ अल्पसुकृतग्राह्यः । जाऊरो कपित्थः । जाडी गुल्मम् । यथाजाऊरजाडिकंटयफट्टिरजहणूसवा वि तेण समं । जाईलुद्धा वच्चसि जंकयमुकया सि तं पुत्ति ! ॥२५४॥ (३३१) जालघडिया सिरहरे, जिग्घियं 'ओसिंघिय'अत्थम्मि । जिण्णोब्भवा य दुव्वाइ, जीवयमई य वाहमई ॥३३२॥ जालघडिया चन्द्रशाला।
जिण्णोब्भवा दूर्वा । जिग्घियं घ्रातम् ।
जीवयमई मृगाकर्षणहेतुाधमृगी । अत्र ‘जिमिकं भुक्तम्' इति 'भुजि' धात्वादेशभवम् ।
यथा
जालघडियाइ जा तं पा णियसि जीबयमई व मयणस्स । ता भम हरिणो व्व तुमं कुलडाजिण्णोब्भवाउ जिग्धंतो ॥२५५॥ __ अत्र-जीहइ 'लज्जते' इति धात्वादेशेषक्तमिति नोक्तम् ॥ (३३२) जुण्णो छेगे, जुयलो तरुणे, अपरिग्गहम्मि जुजुरुडो। जुयलिय-जुरुमिल्ला दुगुणिय-गहणा, जूयओ य बप्पीहे ॥३३३॥ जुण्णो बिदग्धः ।
जुरुमिल्लं गहनम् । जुयलो तरुणः ।
"जूरुमिल्लयं" [ ] इति गोपाल: झुंजुरुडो अपरिग्रहः ।
जूयओ चातकः । जुयलियं द्विगुणितम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org