________________
जहगरोह ] लामो वो
[१२५ तं जवयगोरयंगि भरि जंधामो हविभ वच्च । जलणीलिदुग्गमग्यो ण दिसम्भइ पाउसो जाव ॥२५१॥ (३२८) जच्छंदओ सततम्मि, जक्खरत्ती य दीवाली । जेण्णोहणो णिसियरे, जंघाछेओ य चच्चरए ॥३२९॥ जच्छंदओ-स्वच्छन्दः 'क'प्रत्ययाभावे- जण्णोहणो राक्षसः । जच्छंदो ।
जंघाछेओ चत्वरम् । जक्खरत्ती दीपालिका ।
यथा-- मणिवलएहिं कुणंती जंघाछेयम्मि जक्खरत्तिं व । जेण्णोहणाण वि तुम णिसि जच्छंदेण किं डरसि ? ॥२५२॥(३२९) विद्दवियम्मि जगडिओ, 'जभणअ' आई 'जहिच्छभणिर' आई । जरलद्धिय-जरलविया गामीणे, अरुए जहणरोहो ॥३३०॥ जगडिओ विद्रावितः-कदर्थित इत्यर्थः।। जरलदिओ तथा जरलविओ ग्रामीणः । जंभणओ यथेष्टवक्ता । 'जभणभणो" |
जहणरोहो ऊरुः। [] इति केचित् । उभयत्र आदिग्रहणात् जंपिच्छओ यथादृष्टमभिलषिता । जंपेच्छिरमग्गिरो यो यद् यद् दृष्टं तदेव मृगयते इत्यादि ।
अत्र-जअडइ 'त्वैरते' इति धात्वादेशेषूक्तमिति नोक्तम् । यथाजरलद्धिआइ दटुं पवणल्हसंतअंसुयं जहणरोहं । ओ ! कामसरजगडिया जरलविया हुंति भणया ॥२५३॥(३३०)
१ जण्होह पा. : २ त्वरयति ई पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org