________________
१२४ ]
ऐसी सहसम
यथा
जयहिं हया, गामा जंगाहिं, कणा अ जंभभावेण । महिलाओ जण्हलीहिं, सहति गेहा जरंडजच्चेहिं ॥ २४८॥ (३२६) जडियं खचिए, जगलं पंकसुरे, जंबुलो य वाणीरे । मंगलसिहाइ जवणं, जडम्मि जंभल- जहाजाया ॥ ३२७॥
डियं खचितम् ।
जगलं पङ्किला सुरा ।
" पङ्किलसरको जगल : " [ ] इत्यन्ये । जंबुल वानीरः ।
"जंबुलं मद्यभाजनम्" [ ] इति
सातवाहनः ।
यथा
जहिमा विदग्धरचिता गाथा । जवओ तथा जवरओ यवाङ्कुरः । जंघामओ तथा जंघालुओ द्वौ अप्येतौ अन्योन्यपर्यायतया 'जहाल' वाचकौ ।
[ अडिय
मणिजडियवासभवणे जगलं जंबुलघरोचियं णितो ।
जहजाय ! कीस लज्जसि जवणउचियहत्थजंभलत्तेणं ॥ २४९ ॥ अत्र - जगरो 'संनाहः' इति संस्कृतसमः । जंपइ कथयति । जवइ यापयति । इति धात्वादेशेपूक्ताविति नोक्तौ ॥ (३२७)
हिमा विगाहा, जवय-जवरया जवंकुरए ।
जंघाओ य जंघालुयम्मि, जंबालयं च जळणीली ॥३२८॥
Jain Education International
जवणं हलशिखा ।
जंभलो तथा जहाजाओ जडः ।
जंबालं जलनीली - शेवालमित्यर्थः । 'जलनीली' शब्दो यदि संस्कृते न रूडस्तदा देश्यः ।
यथा
जंघालुए ! णइअडं गया सि जं तुह तणुम्मि जंबालो । तह जवरयगोवीओ तुह जहिमं तत्थ गायंति ॥ २५० ॥
For Private & Personal Use Only
www.jainelibrary.org