________________
जली ]
छिप्ती वय - ऊस भेए, पिट्ठे वि छिप्पिंडी । छक्कोली य पयव - पामद्दा- छाण खंडेसु ॥ ३२३॥
तइओ वग्गो
छिप्पंती व्रतभेदः उत्सवभेदति छक्कोली अहिरवः पादाभ्यां धान्यमलनम् गोमयखण्डं चेति त्र्यर्था | (३२३)
द्वर्था ।
[ १२३
तुम्बीई पढमणिग्गयं आबंधुरबंधणं
छिछं" ॥ [ ] (३२२)
छिप्पिडी व्रत उत्सव भेदौ पिष्टं चेति त्र्यर्था छिप्पंदूरं गोमयखण्डम्मि तव विसमम्मि । सिसु-ससिसु छुद्दहीरो, छेओ अंतम्मि दिअरे अ ॥ ३२४॥
छेधो स्थासकः चौरश्च ।
छेंडा शिखा नवमालिका च ।
छिप्पंदूरं गोमयखण्डम् विषमं चेति
द्वयर्थम् । छेधो थासय-चोरे, सिहा - गोमालियामु छेंडा वि । छोहो गण विक्खेवा, छोन्भाइत्ती अछेप्प - वेसासु || ३२५ ||
जंगा गोचर भूमिः ।
जच्चो पुरुषः ।
जंभो तुषः ।
Jain Education International
छुहोरो शिशुः शशी च ।
छेओ अन्तः देवरश्च || (३२४)
अथ 'ज' आदयः
जंगा गोयरभूमी, जच्चो पुरिसे, तुसे जंभो ।
जयणं हयकवचम्म, जरंडो वुड्ढम्मि, जण्हली णीवी || ३२६ ||
छोहो समूहः विक्षेपश्च ।
छो भाइती अस्पृश्या द्वेष्या च ॥ (३२५)
जयणं हयसंनाहः ।
जरंडो वृद्धः ।
" जरडो" [ ] इत्यन्ये । जहलो नीवी ।
For Private & Personal Use Only
www.jainelibrary.org