________________
१२२]
देसी सद्दसंग हे
अथ अनेकार्था:
छंटो जलच्छडा - सिग्घेमुं, छाओ य भुक्खिय- किसे ॥३१९॥
1
T
छंटो जलच्छटा शीघ्रवेति द्वयर्थः । छाओ बुभुक्षितः कृशश्च । ननु "छातोदरी युवदृशां क्षणमुत्सवोऽभूत्" [माघ सर्ग ५ श्लो०२३] इत्यादौ 'छात' शब्दस्य कृशार्थस्य दर्शनात् कथमयं देश्य: नैवम् छेदनार्थस्यैव 'छात' शब्दस्य साधुत्वात् । न च धात्वनेकार्थता उत्तरमत्र । अनेकार्थता हि धातूनां लोकप्रसिद्धया । लोके च 'छात' शब्दस्य छेदनार्थं मुक्त्वा अस्यैव कवेः प्रयोगः नान्येषाम् - इत्यलं बहुना ॥ (३१९ ) धन्नाई मलणे गोमय वत्थे तह छाणं ।
छाया कित्ती - भमरीसु, छारयं उच्छुसक्क मउलेसु || ३२० ॥
छाणं धान्यादिमलनम् गोमयम् वस्त्रं
छाया कीर्तिः भ्रमरी च ।
छारयं इक्षुशल्कम् मुकुलं च ।। (३२०)
चेति त्र्यथम् । " छाणी" [ ] इत्यपि केषांचित्
पाठः ।
छल्लो अपईवे सरिसे ऊणे सुरूवे य । छिद-कुडी छिल्लं, छिंडे सिह छत्त- धूवजंतेसुं ॥ ३२९ ॥
छाइल्लो प्रदीपः सदृशः ऊनः सुरूप
वेति चतुरर्थः ।
छिल्लं छिद्रम् कुटी च । "छिल्लं वृत्यन्तरमपि " [ ] इति केचित् ।
छिप्पं भिक्खा-पुच्छेसु, छित्त-छीएस छिक्कं च । छिवओ समूह-णीवीसुं, छिंछओ देह-जारेसु ॥ ३२२ ॥
छिप्पं भिक्षा पुच्छं च ।
छिक्कं स्पृष्टम् क्षुतं च ।
छिवओ समूहः नीवी च । छिछओ देह: जारश्च ।
Jain Education International
[ छंट
छिंडं चूडा छत्रम् धूपयन्त्रं च । संयोगे पर इत्-एतोः कामचारः इति 'छेडं' इत्यपि ।। ( ३२१)
केचित् "छिछयं शलाटुफलम् " [ ]
आहुः । यथा—
"धूयाइ पढमगब्भं व रक्खए
उअह आढिया घरिणी ।
For Private & Personal Use Only
www.jainelibrary.org