________________
छोन्मत्य )
ताओ वग्गो यथाजुत्तं छुछुमुसयं करेसि छुरमड्डियाए छुरहत्थ !। छेलि च्चिय अणुरुवा छुरियाघडियस्स छेडिजक्खस्स ॥२४५॥(३१७) छेत्तरं अणव्वमुप्पाइ, छेभयो हत्थबिंबम्मि । छागम्मि छेलओ, खेत्तजागरे छेत्तसोवणयं ॥३१८॥ छेत्तरं जीर्ण शूर्पाद्युपकरणम् । छेलओ छाग:-कप्रत्ययाभावे छेलो छेभओ स्थासकः ।
इत्यपि ।
छेत्तसोवणयं क्षेत्रे जागरणम् । यथा--- मसिछेभइल्लवसणं परिहरिउं छेत्तरं व मं बहिणि! । तीइ कए सो छेलो णिसि वच्चइ छेत्तसोवणमिसेण ॥२४६॥(३१८) छोभो पिसुणे, दासम्मि छोइओ, अप्पियम्मि छोभत्थं । छोब्भो पिशुनः ।
छोइओ दासः । केचित् "छोब्भो खलः" [ ] इति छोब्भत्थं अप्रियम् । “ह स्वः संयोगे"
पूर्वदेशीषु पाठं दृष्ट्वा 'खल'शब्द- ।८।१।८४ । इति 'छुब्भत्थं' विप्रलब्धाः 'खलं पिण्याकम्' व्या- इत्यपि । चक्षते, उदाहरन्ति च । अस्माभिस्तु सारतरदेशीपर्यालोचनेन 'छोब्भो पिशुनः' इति दृब्धम् उदाहृतं च । तत्र बहुदृश्वानः प्रमाणम् । यथा-~तीए कडिल्लवत्थं उत्तरियं करिय मज्झ दंसंतो । किं काहिसिं अह अणं रे छोइअ ! छोभ ! छोभत्थं ॥२४७॥
१°ण सूर्पा पा. । २ सि इह मु. । ३ अण्णं मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org