________________
१३६ ] देसीसहसंगहे
[डहरडहरो सिम, सिरहरम्मि डग्गलो, दवपहम्मि डड्ढाडी ।। रच्छाइ डंडओ, इंभिओ य कितवम्मि. डंबरो घम्मे ॥३५६॥ डहरो शिशुः ।
डंडओ रथ्या। डग्गलो भवनोपरि भूमितलम् । डभिओ द्यूतकारः । डड्ढाडो दवमार्गः ।
डंबरो धर्मः ।
यथा--
गिहिय डहरे उत्तरिय डग्गला डंडएण तुह रिउणो । डड्ढाडि-डंबरिल्ले जंति वणे डंभिय व्य जरवसणा ॥२७६॥ __अत्र-डल्लइ पिबति । डरइ त्रस्यति । एतौ धात्वादेशेषूक्ताविति नोक्तौ ॥ (३५६) डाली साहाए, णयणे डायल-डोल-डोयणया । डियली थूणा, भेगम्मि डिड्डुरो, डिफियं च जलपडिए॥३५७।। डाली शाखा ।
डियली स्थूणा । डायलं डोलो डोयणं त्रयोऽपि डिड्डुरो भेकः । लोचनार्थाः ।
डिफियं जलपतितम् ।
यथा ...
गयडोल ! डोयणेहि ण णियसि डालि लुणेसि डियलिकए। ता तलियडायलओ गुत्तिद्रहे डिड्डुरो व्व डि फेसु ।। २७७ ॥
अत्र-डिंभइ स्रंसते । इति धात्वादेशेषूक्तमिति नोक्तम् ॥(३५७) डिडिल्लियं च खलिए वत्थे, डीरं कंदलए ।
ओइण्णम्मि य डीगं, तहेव डीणोवयं उवरि ॥३५८॥ डिडिल्लियं खलिखचितं वस्त्रम् । डीरं कन्दलः । "डिडिल्लियं स्खलिते हस्ते"[ ] इति | डीणं अवतीर्णम् । केचित् । यदाह
'उड्डीन'वाचकस्तु संस्कृतभव एव । "डिफिय-डिडिल्लियया पतिते च । डीणोवयं उपरि । स्खलितहस्ते च" [ ] । . .
१ ढाली पा. । मु. । २ लिंडुरो पा. । मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org