________________
डोंगी ]
उत्थो वग्गो
यथा
विहू ! डीणो सि तुमं बलिणिवडीणोवयं पयं देसि ।
डीरं लिहति डिडिल्लियं च परिहिंति तेण तुह रिउणो ॥ २७८ ॥ (३५८)
डुबो सवचे, धो उयंचणे, डुंगरो सेले ।
घंटम्मि डुंडुओ, डोला सिविया, दारुहत्थए डोओ ॥ ३५९ ॥
डोला शिबिका |
अन्दोलनवाचकस्तु 'दोला' शब्दभवः
डोओ दारुहस्तः ।
डुंबो श्वपचः ।
डुंघो उदञ्चनविशेषो नालिकेरमयः । डुंगरी शैलः । हुंडुओ जीर्णघण्टः ।
यथा
डुंगर आणि डोला - डोए 'विकिंतयस्स तुह रिउणो ।
डुंडु सरस्स डुंब ति छिविय हुंघयजलेण लेइ जणो ॥ २७९ ॥ (३५९) तंबोलभायणे डोंगिली, तहा डोलिओ कसिणसारे ।
डोलिओ कृष्णसारः ।
डोंगिली ताम्बूलभाजनविशेषः ।
"डोगिली ताम्बूलिनी" [] इत्येके ।
यथा
इयम्मि सावरा एंते डोलियविसालणयणाए । डोंगिलिणिहित्तवीडयकढणमिसओ परंमुही ठियं ॥ २८० ॥
अथ अनेकार्था:डाऊ फलिहंसदुमे, गणवइपडिमाविसेसे य ॥३६०॥ डाऊ फलिहंसकवृक्षः गणपतिप्रतिमाविशेषश्च ।। ( ३६० ) डोंगी य इत्थबिंबे, तंत्रोलद्वाणभेए य ।
डोंगी स्थासकः ताम्बूलभाजनविशेषश्च ।
Jain Education International
१३७
C
१ परिहंति पा । २ डोवो पा । ३ अन्दोला पा । ४ विककंत पा. ।
For Private & Personal Use Only
www.jainelibrary.org