________________
१३८ ]
देसीसहसंगहे
[ ढड्ढ
अथ 'ढ'आदयःढड्ढो भेरी, ढंको य वायसे, ढंढणी य कविकच्छू ॥३६॥ ढड्ढो मेरी ।
ढंढणी कपिकच्छूः । ढंको वायसः। यथागोमुट्टियढंकउले देउलवाइज्जमाणढड्ढे य । 'उहविओ वेसाए ढंढणिछित्ता व्व तम्मइ भुअंगो ॥२८१॥ (३६१) मक्कुणए ढंकुण-ढेकुणा, तहा ढंकणी पिहाणीए । ढंसयं अजसे, वीणाइ ढंखरी, ढक्कयं तिलए ॥३६२॥ ढंकुणो तथा ढेकुणो मत्कुणः । । ढंखरी वीणाभेदः । ढंकणी पिधानिका ।
ढकयं तिलकम् । ढंसयं अयशः । यथाढंखरिय ! ढंकुणहरे इमाइ मा वच्च ढक्कयं दटुं । ढेकुणखद्धो ढंकणिहणिओ णीहरसि ढंसयं लहिय ॥२८२॥ ___ अत्र-ढक्कइ छादयति । ढंसइ विवर्तते । इति धात्वादेशेषूक्ताविति नोक्तौ ॥ (३६२) चिक्खल्ले ढंढरिओ, ढंढसिओ गामजक्खम्मि । णिच्चम्मि ढिक्कयं, ढिंढयं जलगए, बलाइया वेंकी ॥३६३॥ ढंढरिओ कर्दमः ।
ढिक्कयं नित्यम् । ढंढसिओ ग्रामयक्षः ।
ढिंढयं जलमध्यपतितम् । केचिद् "ग्रामवृक्षः" [ ] इत्याचक्षते । ढेंकी बलाका । यदाहु:-"ढंढसिओ ढंढरिओ ग्रामतरौ
कर्दमे चाख्ये" [ ] । अत्र-ढंढल्लइ भ्रमति । ढंढोलइ गवेषयति । इति धात्वादेशेषूक्ताविति नोक्तौ ।
१ उइओ पा.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org