________________
णोव्व ]
चमत्थो वग्गो
[१३९
यथा
ढंढसियपूयणपरा ढेंकीओ भणइ ढिक्कयं का वि । दिट्ठो कह वि मह पई ढिंढो ढंढरियखुत्तो वा ? ॥२८॥
अत्र-दिक्कइ वृषभो गर्जति । ढुमइ, ढुसइ भ्रमति । इति धात्वादेशेषूक्ताः इति नोक्ताः ॥ (३६३)
अधणे ढेल्लो, ढेंडिअ-ढोंघरया धृविय-ब्भमिरएम् । ढेल्लो निर्धनः ।
ढांघरो भ्रमणशीलः । ढेंढिओ धूपितः । यथासिरिकुमरवाल ! रिउणो तुह दवड झंतपीलुधृ'महया । णवअगरुटेंढियाणं सुमरंते ढेल्ल-ढोघरा रणे ॥२८४॥
अथ अनेकार्थाःढंढो पंक-णिरत्थे, ढंढर-ढयरा पिसाय ईसासु ॥३६४॥ ढंढो पङ्कः निरर्थकश्चेति समाहारः । । ढंढरो तथा ढयरो पिशाचे ईर्ष्यायां
चेति द्वावपि द्वयों ॥(३६४) पिढर-उण्हजलेसुं ढमरं, ढेंका हरिस-कूवयतुलासु । ढमरं पिठरम् उष्णजलं चेति द्वयर्थम् । ढेंका हर्षः कूपतुला चेति द्वयर्था ।
अत्र–ढुंदुल्लइ' भ्रमति, गवेषयति च इति धात्वादेशेषूक्तः इति नोक्तः ।।
- अथ 'ण' आदिःणत्था णासारज्जू, आउत्ते णव-णोव्वा य ॥३६५।। णत्था नासारज्जुः । । णवो तथा गोवो आयुक्तः ।
१ मरया-(भरजसः) पा. । मु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org