________________
१४० ]
-यथा
भक्खणं गामं णत्थारहिअउसण व समगं । णव्व ! तर गोव्वाणं अन्नाण वि भंजिओ मग्गो ॥ २८५ ॥ दो आरूढे, गंदा गंदी-गंदणी गाईए । परिखंचियम्मि णडिओ य, णच्चिरो रमणसीलम्मि || ३६६ ॥
णद्धो आरूढ़ः ।
गंदा गंदी गंदिणी त्रयोऽप्येते
गोवाचकाः ।
देसी सहसंग
.
अत्र - णक्खा नखाः । गवि वैपरीत्ये । rs अवधारणे । एते शब्दानु
शासने साधिताः इति नोक्ताः ।
णज्जरो मलिनः ।
णंदणो भृत्यः ।
ज्झरो विमलः ।
यथा-
अंवरण मेहे णंदावालीण नंदिणीगो ।
ण सुणेसि णच्चिराणं जइ गीयं णंदिपुत्त ! णडिओ सि ॥ २८६॥ (३६६)
मलिणम्मि गज्जरो, णंदणेो य भिच्चम्मि, णज्झ विमले । गलयं उसीरे, सीहे मंदिवखेो णंदियं च सीहरुए || ३६७ ||
णडिओ वञ्चितः ।
“खेदितः” [ ] इत्यन्ये । णच्चिरो रमणशीलः ।
Jain Education International
9
[ -
णलं उशीरम् ।
दिक्खो सिंहः ।
दियं सिंहरुतम् ।
यथा
णज्झरजस ! तुह रिउणे । णरवहणंदिक्ख ! दियं सोउं । गज्जरवत्था लयकरा मालियणंदणा हविय जंति ॥२८७॥ (३६७) दुहियपि गओि, डुरी य भेगम्मि, मंदिरे गलियं । हरी छुरीe, user कच्छवए, हमुह घूए ॥ ३६८ ॥
१ गाणं पा. २ णडुरी पा ।
For Private & Personal Use Only
www.jainelibrary.org