________________
णखत्तणेमि ] चउत्थो बग्गो
[१४१. णद्दिओ दुःखितः ।
णहरी क्षुरिका । णडुरी भेकः ।
णडुली कच्छपः, द्वित्वे'णइडली' इत्यपि ।। णलियं गृहम् ।
णहमुहो चूकः । यथाणहमुहणलिए रण्णे रुण्णं सोऊण तुह रिउवहणं । णहरीहय व्य णंडुरि-णडुलीउ वि गद्दिा हुंति ॥२८८॥
अत्र-णवर केवले । णवरि आनन्तर्ये । एतौ अव्ययौ । णव्वइ, णज्जइ. ज्ञायते । णडइ गुप्यति । एते धात्वादेशेषूक्ताः इति नोक्ताः ।। (३६८)
जत्थ पलासलयाए जणेहिं पइणाम पुच्छिया जुवई । अहंती णिहणिज्जइ णियमविसेसो णवलया सा ॥३६९॥ यदाह-“नियमविशेषश्च णवलया ज्ञेया । आदाय पलाशलतां भ्राम्यति लोकोऽखिलो यस्याम् ।
पृष्टा पतिनाम स्त्री निहन्यते चाप्यकथयन्ती" ॥ [ ] यथादोलाविलाससमए पुच्छंतीहि सहीहिं पइणाम । लट्ठीहि हणिज्जती वहुया णवलयवयं भरइ ॥२८९।।(३६९) णवरिअ सहसा', उवयाइअए णमसियं, तडिम्मि णहवल्ली । णबाउत्तो भोगी, कण्हे णक्खत्तणेमी अ॥३७०॥ णवरिअ सहसा ।
णव्वाउत्तो ईश्वरः । णमसियं उपयाचितकम् ।
“नियोगिसुतः" [ ] इत्यन्ये ।। "णवसियं" [ ] इत्यन्ये । णक्खत्तणेमी विष्णुः । णहवल्ली विद्युत् । यथा-- णमसियसएहिं पाविअसिरीइ णक्खत्तणेमिसमं अप्पं । णवरिअ णवाउत्तय ! मा मुण, णहवल्लिचंचला एसा ॥२९०॥(३७०)
१ मविसेसे ण° पा. । २ °सा, ओमाइए मु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org