________________
१४२ ]
देसी सद्दसंग हे
जलभवफलभेए णइमासयं, उच्छिए णवोद्धरणं । णाओ गव्विट्ठे, णाउल्लो गोमी, बिलम्मि णारोट्टो || ३७१ ॥
इमासयं जलोद्भवः फलभेदः ।
वोद्धरणं उच्छिष्टम् ।
णाओ गर्विष्ठः ।
णालंबी कुन्तलः । नाहिदामं उल्लोचमध्यदाम । -णालंपिअं आक्रन्दितम् ।
यथा
पाउल्ल ! णवोद्धरणेण तूस मा विससु णायउड्डणयं । दुलहणइमासयकए सया वि गोहा ण होइ णारोहे ? || २९१ ॥ ( ३७१) णालंबी जूडे, णाहिदामं उल्लो मज्झदामम्मि | णालंपिअ अक्कंदे, जहणम्मि य णाहिविच्छेओ ॥ ३७२ ॥
नाउल्लो गोमान् ।
णारोट्टो बिलम् ।
“कूसार : " [ ] इत्यन्ये ।
'णामोक्कसियं कार्यम् ।
णिज्जो तथा णुवन्नो सुप्तः । णिडो पिशाचः ।
१ णिज्झ - णु पा ।
Jain Education International
इमासय
णाहिविच्छेओ जघनम् ।
'णाहीए विच्छेओ' इति वाक्यमपि
यथा
पुणजम्मे कुसुमाई गयाई गालविणाहिदा मेसु |
इय णापते तुह रिजवण पिहुणाहिविच्छेया ॥ २९२॥ ( ३७२ ) णमोक्कसियं कज्जे, णिज्ज-णुवन्ना य सुत्तम्मि । भूए णिडो, हलिद्दा णिग्गा, णिहसो य वम्मीए || ३७३ ||
जघनवाचकम् ।
यदाह - " णाहीए विच्छेओ जघनम् कैश्चित्तु णाहि विच्छेओ" । [ ]
णिग्गा हरिद्रा । हिसो वल्मीकः ।
For Private & Personal Use Only
www.jainelibrary.org