________________
णिज्जूह ]
यथा
णिहुणं व्यापारः ।
णिहुया कामिता |
णिज्झरं जीर्णम् । " णिज्झू रं” [ ] इत्यन्ये ।
णमोक्कसि तुमए किं रे णिड ! णिग्गराग ! णिहसमुह ! | तीए च्चिय जं णामं लवसि णुवन्नो अणिज्जो य ॥ २९३ ॥ (३७३) णिहुणं बावारे, कामियाई णिहुया य, णिज्झरं जुण्णे । विहो सामिद्धीए, णियडी डंभे, णिहूयं अवि सुरए || ३७४ ||
यथा
-
Lasert वग्गो
णिउक्को तूष्णीकः ।
णिरुली मकराकृतिग्रहः ।
हिणं कूलम् ।
[ १४३
णिहुआ णिहुअयाणं मा संभर मुंच णियडिणिहुणाई |
जं णिज्झरो सि इहि कुणसु मणं पुण्णणिवहम्मि ॥ २९४ ॥ ( ३७४ )
विहो समृद्धिः ।
णियडी दम्भः । यदि 'निकृति' शब्दस्य प्रत्यादौ सिद्धहेम ० ८ १ २०६ ] पाठ: इष्यते तदा न देश्यः । णिहूयं सुरतम् ।
तुण्डिक्कम्मि णिउक्को, णिरुली मयराकिहगाहे । णिहणं कूले, णिगढी घम्मे, णिसुयं णिसामियं च सुए ॥ ३७५ ॥
Jain Education International
fraढो धर्मः ।
णिसुयं तथा णिसामियं श्रुतम् ।
यथा
free freeीरावे णिसामिए सउणिकलयले य वहू । इणिहणआगयजारं मुणिय णिउक्का अहिसरइ णिगढे वि ॥ २९५ ॥ (३७५)
णिउरम्मिणियल, अविसेसियम्मि णिरियं च णिक्खुडं अकंपे। णिग्वेद- णिव्वढा णग्गे, णिज्जूहो य णिव्वम्मि ॥ ३७६ ॥
For Private & Personal Use Only
www.jainelibrary.org