________________
१४४] णियलं नूपुरम् । णिरियं अविशेषितम् । णिक्खुडं अकम्पम् ।
देसीसहसंगहे
[णियारणिव्वेढो तथा णिव्वढो नग्नः । णिज्जूहो नीवम् ।
यथाणिरियट्ठाण ! अठाणय ! किं णियले गियसि णिक्खुडो चोर ! । जरणिज्जहम्मि घरे णिव्वेढो णिवढेण पेल्लियइ ॥२९६॥ (३७६) अरिभवणम्मिणियारं, णिन्बूढं पच्छिमंगणए । कढिणम्मि णिक्कडं तह, णिप्फेसो सदणिग्गमणे ॥३७७॥ णियारं रिपुगृहम् ।
णिक्कडं कठिनम् । णिव्वूढं गृहपश्चिमाङ्गणम् । णिप्फेसो शब्दनिर्गमः ।
यथाघणुकड्ढणणिक्कडभु ! चालुक्क ! तुहं णियारणिन्बूढे । णीसंकविलसिराण सिवाण उल्लसइ णिफेसो॥२९७॥ (३७७) णम्मिणिरादो, णिच्छिए णिरुतं, णते णिरिको य । संतुम्मि णिसत्तो वि, णिमेलं दंतमंसम्मि ॥३७८॥ णिरादो नष्टः ।
णिसत्तो संतुष्टः । णिरुत्तं निश्चितम् ।
णिमेलं दन्तमांसम् । णिरिंको नतः ।
"णिमेला" [ ] इति धनपालः।
यथातुह घायणिमेलउच्छुड्डदंतया रिउगया णिरिकमुहा । जति णिरादा तह वि हु जए णिरुत्तं तुमं सि ण णिसत्तो ॥२९८॥(३७८) जिल्लंक-णिलंका पडिग्गहम्मि, णिज्जोमि-णोमिणो रस्सी। अंगुट्ठीइ णिरंगी-णीरंगीउ, अहियम्मि मिप्पट्ठो ॥३७९॥
१ धनपालकृते 'पाइअलच्छी नाममालाकोशे मयं शब्दो मोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org