________________
णिव्वूढ ]
णिल्लंको तथा णिलंको पतद्ग्रहः । णिज्जोमी तथा णोमी रश्मिः- रज्जू:
इत्यर्थः ।
यथा
णिज्जो मिखंचिअउ सहरहओइण्णे पिर्याम्म लेइ वह । णिपट्टम्मविरइयणिरंगिया करयणिलंके ॥ २९९ ॥
उत्थो वग्गो
किं मामि ! रोयसि तुमं णीरंगिं चइय आचम णिलंके । पेक्खसि ण चिरा दइयं णोमीबद्धं पुरो बइल्लं व ||३०० || ( ३७९ )
णिम्मंसू तरुणः ।
णिव्भुग्गो भग्नः ।
णिम्प्रंसू तरुणे, णिब्भुम्गो भग्गम्मि, णिक्खयं णिहए । सुत्तोद्वियम्मि णिव्वित्तो, णिस्संको य णिब्भरए || ३८० ||
क्खयं निहतम् ।
[ १४५
णिरंगी तथा णीरंगी शिरोऽवगुण्ठनम् । णिपट्टो अधिकः ।
णिज्जोओ प्रकरः ।
" पुष्पावकर : " [ ] इत्यन्ये । णियत्थं परिहितम् ।
यथा-
णिस्संक कामसरणिक्खया इमा सिविणए तुम द । निम्मंसुय ! णिच्चित्ता णिन्भुग्गमणोरहा होइ ॥ ३०१ || (३८०)
निव्वित्तो सुप्तोत्थितः । freist निर्भरः ।
णिज्जोओ परे, परिहिए णियत्थं, चलम्मि णिकज्जो । णिव्वाणं दुहकहणे, थड्ढे 'गिव्र्व्यूह - णिव्वूढा ।। ३८१ ।।
Jain Education International
णिक्कज्जो अनवस्थितः ।
णिव्वाणं दुःखकथनम् । 'णिग्वूहो तथा णिव्वूढो स्तब्धः ।
१ हि मु. । २ अत्र लिखित पुस्तकेषु 'व्वू' स्थाने 'च्छू' इत्यपि पठितुं शक्यम् ।
१०
For Private & Personal Use Only
www.jainelibrary.org