________________
१४६] देसीसहसंगहे
[ णिम्मभयथाणिक्कज्जे ! जं मनसि णियत्थहारं फुलिंगणिज्जोकं । 'णिवृहे ! णिव्वाणं कुणसु अणिवूढयाण तं अम्ह ॥३०२॥(३८१) गय-कुसल-उवकिईसुं णिम्मय-णिग्घट्ट-णिज्जाया ।
सेद-उचिय-उज्जाणा णिवाय-णिन्विट्ठ-णिब्भग्गा ॥३८२॥ णिम्मओ गतः ।
णिवाओ स्वेदः । णिग्घट्ठो कुशलः ।
णिब्विटुं उचितम् । णिज्जाओ उपकारः ।
उपभुक्तार्थं तु 'निर्विष्ट' शब्दभवम् ।
णिब्भग्गं उद्यानम् । यथा-- णिब्भग्गणिम्मयं तं दटुं पयडियणिवायसिढिलंगी। तम्मइ तुज्झ कए णिविट्ठयणिज्जाणिग्घट्ट ! ॥३०३॥(३८२) मुत्तपमुत्तम्मि णिसायं, चामुंडाइ णिम्मंसा। णिद्धम्मो एगमुहम्मि, णिदिणि-णियाणिया कुतिणहरणे ॥३८३॥ णिसायं सुप्तप्रसुप्तम् ।
णिद्धम्मो एकमुखयायो। 'चण्डाल'वाचकस्तु 'णिसाय'शब्दो । णिदिणो तथा णियाणिया कुतृणोद्ध'निषाद' शब्दभवः ।
रणम् । हिम्मंसा चामुण्डा । यथा-- केयारणिदिणिकए णियाणियामुल्लजंपणमिसेण । णिम्मंसदेउलं णिद्धम्म ! पिया वच्चइ णिसाए ॥३०४॥(३८३) णिण्णाला णोलच्छा णोलइया चेअ चंचुम्मि । णिग्गिणं जिल्लसियं च णिग्गए, पाडिए णिसुद्धं च ॥३८४॥ गिण्णाला तथा णोलच्छा तथा | णिग्गिणं तथा जिल्लसियं निर्गतम् । णोलइया चञ्चुः ।
णिसुद्धं पातितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org