________________
णिव्वहण ]
यथा
'णिज्झाय' आदयः सप्त शब्दा निर्दयवाचकाः । 'णिव्वेरिस' शब्दः
अव्यर्थेऽपि दृश्यते ।
गोलइयाइ हणतो गोलच्छिवरो विसालणिण्णालो । णिम्गिण्णजिओ हुओ आसमणिल्लसियरावणणिमुद्धो ||३०५ || (३८४) णिज्झाओ णिच्छंडो निराह - णिग्घोर - णिष्फरिसा । णिद्वेधसो अणिव्वेरसो अ अदए, णिमेणं अवि ठाणे ॥ ३८५ ||
णिमेणं स्थानम् ।
उत्थो वग्गो
यथा
णिग्घोरे णिच्छुडो अणिराहे को व्व ण हु अणिष्फरिसो । णिर्द्धसे अणिव्वेरसो अणिज्झाय ! कत्थ वि णिमेणे १ ॥ ३०६ ॥ (३८५) अविभिन्नगेहए णिद्धम-विद्धय विद्धमाया वि ।
रिट्ठिए णिअरिअं णिअंधण- णिअंसणा वत्थे || ३८६||
णिद्धमो तथा णिद्धओ तथा णिद्ध
माओ अविभिन्नगृहः ।
यथा
अत्र - णिअइ पश्यति । णिव्वाइ विश्राम्यति । णिमइ न्यस्यति । एते धात्वादेशेषूक्ता इति नोक्ताः ।
णिमणं गृहजलप्रवाहः । णिअक्कलं वर्तुलम् |
[ १४७
Jain Education International
अरिअगुण ! सुणिअसण ! णिअंधणं कड्ढ णिद्धमो हविअ । णिद्धअ ! वयम्मि रमिमो किं पेम्मं अणिद्धमायाण ? || ३०७ (३८६ ) णिद्धमणं ओघसरे, णिअकलं वटुले चेअ ।
णिव्वमिअं परिभुत्ते, पाणिग्गहणम्मि णिव्वहणं ॥ ३८७॥
णिव्वमिअं परिभुक्तम् ।
णिव्वहणं विवाहः ।
णिअरिअं निकरेण स्थितम् ।
णिअंघणं तथा णिअंसणं वस्त्रम् ।
|
For Private & Personal Use Only
www.jainelibrary.org