________________
१४८ ]
णिक्खुरिअं अदृढम् |
णित्तिरिडी निरन्तरम् ।
यथा-
यथा
गंधव्वे णिव्वहणे तुह णिव्वमिअं णिअक्कलथणीए । fare सुमती बाहेहि वह गिद्धमणं ॥ ३०८ ॥ (३८७) अदढम्म यणिक्खुरिअं णिरंतरं चेअ णित्तिरिडी । ओआरणे णिवच्छ-णेवच्छणया, चुअम्मि णिस्सरियं ॥ ३८८ ॥ णिवच्छृणं तथा वच्छणं अवतारणम् ।
णिस्सरिअं स्रस्तम् ।
देसी सहसंग
इति यावत् ।
णिरुवक्कयं अकृतम् ।
िित्तरिडिविरहणिवखुरिअतणू णिस्सरिअस पतपिए ! | वच्छगहखलिया सयमेव णिवळणीहुआ बहुआ || ३०९ ||
अत्र - नियच्छ पर्यात | णिरप्पइ तिष्ठति । णिम्माणइ, णिम्मवइ निर्मिमीते । णिज्झरइ क्षीयते । हुवइ कामयते । णिआरइ काणेक्षितं करोति । गिरिग्घर निलीयते । णिव्वडइ पृथक्, स्पष्टो वा भवति । णिट्टहद्द निष्टम्भं करोति । णिग्वोलइ मन्युना ओष्ठं मलिनं करोति । पिल्लुंछइ मुञ्चति । णिउड्डड् मज्जति । णिच्छल्लड, णिज्झोडह, पिल्लूरइ णिव्वरइ, छिनत्ति । णिसुढइ भाराक्रान्तो नमति । ड्डु अइ क्षरति । णिट्टहड़ विगलति । णिम्महइ गच्छति । णिल्लसइ उल्लसति । एते धात्वादेशेषूक्ताः इति नोक्ताः ॥ (३८८) गिड्डुहिअ-णिक्खसरिय णिरुवक्कया थुक्क मुसिय-अकए । णित्तिरिडिअं च तुट्टे, णीसारी मंडवे चेय || ३८९ ॥ णिट्टुहिअं धूत्कृतम्-निष्ठयूतम् -
४
णित्तिरिडिमं त्रुटितम् । णीसारो मण्डपः ।
इत्यर्थः ।
णिक्खसरिओ मुषितः अपहृतसारः
[णिक्खुरिअ
Jain Education International
१ णितिरडी मु । २ णित्तिरडि मु. । ३ णिहुअइ पा । ४ मुद्रिते हैमप्राकृतव्याकरणे ८ । ४ । १७३ | सूत्रे 'पिट्टुअइ' इति पाठः ।
For Private & Personal Use Only
www.jainelibrary.org