________________
डाली ] चउत्थो वग्गो
[१४९ ___ अत्र-णिस्वारइ गृह्णाति । णिरिणजइ पिनष्टि । इत्येतौ धात्वादेशेषूक्तो इति नोक्तौ। यथातुह 'णित्तिरिडिअथामा रिउणो णिक्खसरिआ वसंति वणे। णिरुवक्कयणीसारे तहाइ सुसंतणिटुहिया ॥३१०॥(३८९) णीसंपायं परिसंतजणवए, तह झुणिम्मि णीहरियं । णीसीमिओ य णिवासियम्मि, बाणम्मि णीलकंठी अ॥३९०॥ णीसंपायं परिश्रान्तजनपदम् । णोसीमिओ निर्वासितः । णीहरियं शब्दः ।
णीलकंठी बाणवृक्षः । यथा-- वोलिय बहू णिसमुहं णीसंपाए अणीहरियकंची। अहिसरइ णीलकंठीवणम्मि णीसीमियस्स तस्स कए ॥३११॥(३९०) णीसणिआ णिस्सेणी, णीआरणं अवि बलिघडीए । णूला साहाए, पट्टवासियाए य णेडाली ॥३९१॥ णीसणिआ निःश्रेणी । कप्रत्ययाभावे । णूला शाखा । 'णीसणी' इत्यपि।
णेडाली पट्टवासिता शिरोभूषणभेदः । णीआरणं बलिघटी। ____ अत्र-णीइ, णीणइ, णीलुक्कइ गच्छति । णीरंजइ भनक्ति । णुव्वइ प्रकाशयति । एते धात्वादेशेषूक्ताः इति नोक्ताः । णीहम्मियं निर्गतम् इति तु निपूर्वस्य 'हम्मि'धातोः सिद्धम् । अत्र-णूमइ छादयति इति धात्वादेशेषूक्तमिति नोक्तम् । यथा--
णेडालिसुंदर ! तुमं पुत्तय ! मा चडसु उच्चतरुणूलं । जं णीणिपडिएसु वि णीआरणवल्लहाण होइ छलं ॥३१२॥(३९१)
त्तिरडि मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org