________________
१५० ]
देसी सदसँग
उड्डो सम्भावे, कूवतुलाए य णेलिच्छी । रवि-वणियसचिव-संढा णेसर - णेसत्थि
णेउड्डो सद्भावः ।
लिच्छी कूपतुला । सरो रविः ।
यथा
-
लच्छा ॥३९२॥
सत्थी वणिक्सचिवः ।
लच्छो षण्ढः ।
"वृषभः "[ ] इत्यन्ये ।
सत्थि ! णेलच्छो तं णेउण णेसरअत्थमणे । लिच्छिरवं सोउं वच्चs जं जलमिसेण तुह जाया ॥ ३१३||
अत्र - डुं 'नीडम्' इति तु 'नोड' शब्द भवमिति नोक्तम् ॥ (३९२) भद्दवअउज्जलदसमी ऊसवभेमि डरिया | डरिया भाद्रपदोज्ज्वलदशम्यां कश्चिदुत्सवविशेषः ।
यथा
संकेयं आगए उववइम्मि दुईइ झत्ति संलविया । अहिसर णायरवहू डरियादंसण मिसेण || ३१४ ॥
अत्र गोल क्षिपति इति धात्वादेशेषूक्तमिति नोक्तम् ॥
Jain Education International
[ उड्ड
अथ अनेकार्था:
उच्छुणिवोलणकंडे तदेव कुंडम्मि गंदं च ॥ ३९३ ॥
द इक्षुनिपीडनकाण्डम् कुण्डाख्यो भाण्डविशेषखेति द्वयर्थम् । केचित् तु " इक्षुनिपीडनकाण्डवाचकौ एव णंद - कुण्डशब्दौ देश्यो " [ ] इत्याहुः | यदाह - "इक्षुनिपीडनकाण्डं णंदं कुंडं च, गो णंदी । न तु कुण्डाख्यभाण्डवाची 'द' शब्दो देश्यः " [ ] अस्माभिस्तु उभयमपि दृष्टम् इति अनेकार्थेषूपनिबद्धम् ॥ (३९३)
घाणे मूके णक्को, णण्णो कूवे खल- अग्गजेसुं च । कद्दमिe asविवरे पओयणे णल्लयं णिमित्ते य ॥ ३९४ ॥
For Private & Personal Use Only
www.jainelibrary.org