________________
णिहुअ ]
णक्को घ्राणम् मूकश्च ।
ग्राहे तु 'णक्क' शब्दो 'नक' शब्दभव एव ।
णणणो कूपः दुर्जनः ज्येष्ठो भ्राता
चेति त्र्यर्थः ।
णड्डुलं रतम् दुर्दिनं च ।
रय-दुद्दिसु णडलं, अह णद्धंबवयं अघिण -जिंदासु । सम्भावे अभिप्पा णाउड्डो, चोर-कंचणे णिक्खो || ३९५ ||
बवयं अघृणा, निन्दा चेति
द्वयर्थम् ।
चउत्थो वग्गो
णिव्वं ककुदम् व्याजश्व | पटलान्ते तु 'णिव्व' शब्दो 'नीत्र'
शब्दभव एव ।
णिययं रतम् शयनायम् शाश्वतम् घटश्वेति चतुरर्थम् ।
[ १५१
ल्यं कर्दमितम् वृतिविवरम् प्रयोज - नम् निमित्तं चेति चतुरर्थम् ।। (३९४)
।
,
कउह छउमेसु णिव्वं णिययं रय-सयण-सासय- घडे सुतोट्टिए गिरासे उन्भड - अकिवेसु अ र्णिविट्ठो ॥ ३९६ ॥
णिहाओ स्वेदः समूहश्च ।
णिरग्घो पृष्टम् उद्वेष्टितं च ।
णाउड्डो सद्भावः अभिप्रायश्च । "मनोरथः " [ ] इत्यन्ये । णिक्खो चौरः काञ्चनं च । ( ३९५ )
Jain Education International
सेय- गणेसु णिहाओ, पुट्ठे उब्वेढिए चोर - द्विय-पुट्टेसु णिरव, उज्जुअ-दढेसु
'णिविट्टो सुप्तोत्थितः निराशः उद्घटः नृशंसश्चेति चतुरर्थः ॥ (३९६)
णिरग्घो अ ।
णिष्पिच्छं ॥ ३९७ ॥ *णिरक्को चौरः स्थितः पृष्टं चेति त्र्यैर्थः । णिपिच्छं ऋजु दृढं च ॥ (३९१)
पयड- उज्जु- रिऊस णिराओ, ड्रिंकं च टंकिए विसमे । णिहुअं णिव्वावारे तुहिक्के तह य सुरयम्मि ॥ ३९८ ॥
१ णिविद्धो मु. । २ णिरप्पो मु. । ३ णिरिक्कं पा । ४ त्र्यर्थम् पा. ।
For Private & Personal Use Only
www.jainelibrary.org