________________
१५२] देसीसहसंगहे
[णिव्वलियणिराओ प्रकटः ऋजुः रिपुश्चेति व्यर्थः । । णिहुअं निर्व्यापारम् तूष्णीकम् सुरतं णिकं टङ्कच्छिन्नम् विषमं च । । चेति व्यर्थम् ॥ (३९८) णिवलियं जलधोए पविगणिए विहडिए चेय ।। वायस-मूकेसु णिउक्कणो, णिहेलणं अगार-जघणेसु ॥३९९॥ णिव्वलियं जलधौतम् प्रविगणितम् । णिउक्कणो वायसः मूकश्च । विघटितं चेति त्र्यर्थम् । णिहेलणं गृहम् जघनं च । णिव्वलेइ दुःखं मुञ्चति निष्पद्यते क्षरति च इति धात्वादेशे सिद्धम् ।
अत्र-णिव्वरइ दुःखं कथयति, छिनत्ति च । णिहोडइ निवारयति, पातयति, च । णिलुक्कइ तुडति, निलीयते च । णिवहइ, णिरिणासइ गच्छति, पिनष्टि, नश्यति च। णोलुंछइ निष्पतति, आच्छोटयति च । णीरवइ बुभुक्षते, आक्षिपति च । णीहरइ निःसरति, आक्रन्दति च । णुमइ न्यस्यति, छादयति च । इति धात्वादेशेपूक्ताः इति नोक्ताः ॥ (३९९) इत्याचार्यश्रोहेमचन्द्रविरचितायां स्वोपशदेशीशब्दसंग्रहवृत्तौ
चतुर्थो वर्गः ॥छ॥ ग्रन्थानम् '७३२ ॥
१२४० पा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org