________________
पञ्चमः वर्गः
अथ 'त'आदयःतंवा गाई, तंटे पुढे, सुत्त उप्पलेमु तग्ग-तणा। तट्टी वईइ, सोगम्मि तमो. तवणी य मक्खम्मि ॥४००॥ तंबा गौः ।
तणं उत्पलम् । तंट पृष्ठम् ।
तही वृतिः । तग्गं सूत्रम् । 'सूत्रम्' इति सामान्या- | तमो शोकः । भिधानेऽपि 'सूत्रकणम्' उच्यते । तवणी भक्षणयोग्यं कणादि । यदाह--"तग्गं च सूत्रकङ्कणकम्" []|| यथा-- तंटवहण-तट्टिविहीहिं तंबचारणय ! तग्गवलणेहिं । तणलोयणा ण तवणि कुणंति विरहे तमं जडा जंति ॥३१५।।(४००) तैमणं चुल्ली, तहरी बहलसुरा, वावडे तवओ। । तसियं मुक्के, सयणे तल्लडं, ओल्लम्मि तण्णायं ॥४०१॥ तमणं चुल्लिः ।
। तसियं शुष्कम् । तहरी पङ्किला सुरा।
तल्लडं शय्या । तवओ व्यापृतः।
तण्णायं आर्द्रम् । यथाविरहम्मि तुज्झ सूहव ! तसिए तण्णायकमलतल्लडए । तमणं व तप्पइ सही तहरीतवओ ण जाणसि तुमं तु ॥३१६॥(४०१) तच्छिडं च कराले, जयरारक्खे तलारो य । तत्तिल्लो तल्लिच्छो य तप्परे, तणचए तणेसी य ॥४०२॥ तच्छिंडं करालम् ।
तत्तिल्ला तथा तल्लिच्छो तत्परः । तलारो नगरारक्षकः ।
तणेसी तृणप्रकरः ।
- १ अत्र तृतीयवर्गे गा० ३०६ गतं 'चप्फल'शब्दविषयकं विवरणं द्रष्टव्यम् । २ "तेमनी चुल्लिभिदि अपि हिमअने० कां० ३ श्लो० ३७२.]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org