________________
१५४ ] देसीसहसंगहे
[ तरयथा-~ दोसगवेसणतत्तिल्ल ! तलारभया तणेसिअंतरिया । उअ तइं तल्लिच्छा सा तमतच्छिडे पडिच्छइ कुडंगे ॥३१७॥(४०२) तरसं मंसे, तंबेहि-तंबटक्कारियाउ सेहाली । इच्छाइ तकणा, तंतडि-तोतडिया करंबम्मि ॥४०३॥ तरसं मांसम् ।
तक्कणा इच्छा । तंबेही तथा तंबटक्कारी शेफालिका । । तंतडो तथा तोतडी करम्बः । यथा--- चय तंबेहिकुडंग ण तंबटक्कारिरत्तवसणो अयं । ण हु तरसतकणं कंगुतोंतडी कमलतंतडी हरइ ॥३१८॥(४०३) गोहुमकुंकुमियाए य तंबिरा तंवरत्ती य । तरवट्टो पैउणाडम्मि, तडवडा आउलितरुम्मि ॥४०४।। तंबिरा तथा संबरत्ती गोधूमेषु । तरवट्टो प्रपुनाटः । कुकुमच्छाया ।
तडवडा आउलिवृक्षः । यथासहि ! तंबरत्तिरम्मे छित्ते सुत्तम्मि तंबिरच्छि ! पिए । तरवट्ट-तडबडाउलकुडंगए कीस चलिया सि ? ॥३१९॥
अत्र-'तलिणं' सूक्ष्मम् इति 'तलिन' शब्दभवम् । तरइ शक्नोति । तच्छइ तक्ष्णोति । तडइ तड्डइ तड्डवइ तनोति । एते धात्वादेशेषूक्ता इति नोक्ताः ।। (४०४) इंदोवे तंबकिमी, तणसोल्ली मल्लियाए य । सुरम्मि तत्तुडिल्लं, पसारिए चेय तणरासी ॥४०५॥
१ “पिशितं तरसं मांसम्'' [अमरको० मनु०व० कां० २ श्लो० ६३] २ तडितोडि° पा. । ३ कंगुततडी कलमतोतडी पा.। ४ परमाड° पा.। ५ "तृणशून्यं तु मल्लिका' [अमरको० वनौषधिव० कां० २ 'लो० ६९) "तृणमूल्यं मल्लिकायाम्" [हैम अने. कां. ४ लो० २२४]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org