________________
तलयागत्ति ] पंचमो वग्गो
१५५ तंबकिमो इन्द्रगोपः।
तत्तुडिल्लं सुरतम् । तणसोल्ली मल्लिका ।
तणरासी प्रसारितम् ।। यथा-- जइ तत्तुडिल्लपंडिय ! तणसोल्लीवल्लहो गओ कालो। तुह विरहे तणरासियतंबकिमी पाउसो कहं तीए ? ॥३२०॥ ४०५) सालिम्नि तलप्फल-तालहला, खुहिए तडमडो य । तंतुक्खोडी य तुरी, उड्डुवे तरियन्व-तणवरंडीओ ॥४०६॥
तलप्फलो तथा तालहलो शालिः । तडमडो क्षुभितः ।
तंतुक्खोडी वायकतन्त्रोपकरणम् । । तारयत्व तथा त
तरियन्वं तथा तणवरंडी उडुपः ।
यथाकीस तलप्फलगोवीतडमडिओ जासि तालहलछेत्तं ।। तंतुक्खोडिय ! वच्चसु तरियव्यणिउत्त ! तणवरंडीए ॥३२१॥४०६)
तद्दिअसं अणुदिअसे, तहल्लिया चेव गोवाडे ।
तदियचयं च णच्चे, तलयागत्ती य कूवम्मि ॥४०७ ॥ तदिअसं-अदूरविप्रकर्षात् 'तदिअसियं' | तद्दियचयं नृत्यम् । 'तदिअहं' इत्यपि-अनुदिवसम् । तलयागत्तो कूपः । तहल्लिया गोवाटः । यथा--
तरुण ! तहल्लियरक्खय ! भुमयातद्दियचएण तद्दिअसं । तलयागत्तिं वच्चई णिसि बहुआ पाणियमिसेण ॥३२२॥ (४०७) १°इ ओ व पा.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org