________________
१५६ ] देसीसहसंगहे
[ तडफडियतडफडियं परिचलियम्मि, कुरवए तंबकुसुमो य ।
गालिय-अंगुलिएK तलसारिय-तणयमुदियाओ य ॥४०८ ॥ तडफडियं परितश्चलितम् । तलसारियं गालितम् । तंबकुसुमो कुरबकः ।
अन्ये तु "तलसारिओ नालिकः”[] इति पठन्तः 'तलसारियं मुग्धम्'
आचक्षते । तणयमुद्दिया अङ्गुलीयकम् ।
यथा--
अइ तलसारियपेम्मय ! तुह विरहे तीए एत्थ तडफडियं । तंवकुसुमस्स मूले ओपडिया तण यमुद्दिया कहइ ॥ ३२३ ॥ अत्र-तलअंटइ 'भ्रमति' इति धात्वादेशेषूक्तमिति नोक्तम् ॥ ( ४०८ ) ताला लाजा, रम्मम्मि तामरो, रोयाम्म ताडिअयं ।
तारत्तरो मुहुत्ते, जलभवफुल्लम्मि तामेरसं ॥ ४०९ ॥ ताला लाजाः ।
तारत्तरो मुहूर्तः । तामरं रम्यम् ।
तामरसं जलोद्भवं पुष्पम् । ताडिअयं रोदनम् ।
'पद्म' वाचकस्तु 'तामरेस'शब्दः
संस्कृतसम एव । यथाताडिअयपरं बालं कुलडा तालाहिं भोलविय जाइ । तारत्तरेण तामरतामरसे सरियतूहम्मि ॥ ३२४ ॥ (४०९) तालप्फली य दासी, तित्ती सारम्मि, दूसहे तिव्वं ।
१ 'तामरस'शब्दः म्लेच्छभाषासंबन्धी, न तु आर्यभाषासंबन्धी-इत्येवं मीमांसासूत्रभाष्यकारो जैमिनिमुनिः प्राह स्वभाष्ये [अ० १ पा० ३ सू० १० अधि• ५ ] अतः ज्ञायते यत् 'तामरस'शब्दः न संस्कृतः किन्तु पश्चात् संस्कृते प्रविष्टः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org