________________
तिरोबइ ] पंचमो वग्गो
[ १५७ 'तिरिडो तिमिरे, 'तिणिसं महुपडले, तिमिणं अल्लदारुम्मि ॥४१०॥ तालप्फली दासी ।
'तिरिडो तिमिरवृक्षः । तित्तो सारम् ।
'तिणिसं मधुपटलम् । तिव्वं दुर्विषहम् ।
तिमिण आईदारु । "तिव्वं अत्यर्थम्" [ ] इति
सातवाहनः । यथा------
वयणाई तालप्फली अमुणंती 'तिणिसतित्तिमहुराई। तिव्यविलियम्स पइणो ओ ! पहरइ तिरिडतिमिणेणं ॥ २५ ॥
अत्र तालिअंटइ भ्रमति' इति धात्वादेशेषूक्तमिति नोक्तम् । ( ४१०) उण्हपवणे तिरिड्डी, तिगिच्छी तिगिया य कमलरए । तिविडी पुडिया, गुरु तित्तुयं च, ण्हाणोल्लियाम्म तित्तिरियं ॥४११॥ तिरिड्डा उष्णवातः।
| तिविडी पुटिका। तिंगिच्छी तिगिया च कमलरजः । "तिविडा सूची" [ ] इति केचित् ।
तित्तुयं गुरु ।
। तित्तिरियं स्नानाम् । यथातिगिच्छिसुरहिजसभर ! निव ! कलुसियतिगिए तिरिडिम्मि । तित्तुयदुहा तुह रिऊ णइतित्तिरिया जिमंति तिविडीए॥३२६॥(४११) तिमिरच्छ-तिमिच्छाहा करंज-पहिया, तिमिगिलो मीणे । तिण्हीकयम्मि तिक्खालियं, तह तिरोबई वयंतरिए ॥ ४१२ ॥
1 “लोध्रः तिरीट:" [अमरको० वनौषधीव. का. २ श्लो० ३३] "तिरीट कूल वृक्षः' हैम उणादिसू० १५१] २ तिणस पा. । ३ 'भाद्रं साई क्लिन्नं तिमितम्" [ अमरको. विशेष्य. कां. ३ श्लो. १०५]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org