________________
१५८ ]
तिमिरच्छो कैरञ्जद्रुमः । तिमिच्छाहो पथिकः । "तिमिच्छओ” [ ] इति कश्चित् तिमिंगिलो मीनः । मत्स्यविशेषवाच -
कस्तु संस्कृतसमः ।
यथा
देसी सहसंग हे
तिक्खालियं तीक्ष्णीकृतम् ।
तिरोवई वृत्यन्तरितः ।
हणिओ तिमिंगिलधरण एस तिक्खालिएण व सरेणं ।
मुच्छर तिमिरच्छतले तिरोवइपिओ तिमिच्छाहो ॥३२७॥ (४१२) तुंगी रयणी, तुम्ही य सूयरे, तुच्छं ओमुक्के । तुलसी मुरसलयाए, तुंडीरं महुरबिंबम्मि ||४१३ ॥
"तुंगी रात्रिः ।
तुलसी सुरसलता । मधुरम् |
तुम्ही सूकरः ।
तुच्छं अवशुष्कम् ।
Jain Education International
[ तुंगी
अत्र - तुंदं उदरम् । तुंडं आस्यम् । तुंबी अलाबूः । एते संस्कृत
समत्वान्नोक्ताः ।
यथा
तुंडीर ! तुमए अतुच्छतुलसीहिं अच्चिया चंडी । तुंगीव पुण्णकलं जं आइतुण्हीबलं वरं लहसि ॥३२८॥ (४१३) तुहिक्को मिउअचलम्मि, तुलग्गं कागतालीए । तुच्छय- तुच्छइया रंजिए, जरघडम्मि तुंडूओ ||४१४॥
तुहिक्को मृदुनिश्चलः ।
तुच्छयं तथा तुच्छइयं रञ्जितम् ।
तुलग्गं काकतालीयम् ।
तुंडूओ जीर्णघटः ।
१ करञ्जः पा 1 २ "रात्री..... तुङ्गी भौती शताक्षी च" - [ त्रिकाण्डशेष कालवर्ग श्लो० १०९ ] " तुङ्गी देश्याम् संस्कृतेऽपि " [ हैमभभि ० कां० २ श्लो० ५६ वृत्ति य०प्र०] " तुङ्गीशः शशाङ्के” [ हैमअनेकार्थं ० का ० ३ श्लो० ७१३] ३ “तुण्डिकेरी रक्तफला बिम्बिका " [अमर० वनौषधिव० कां० २ श्लो० १३९ तथा हैमअनेकार्थसं० क्रां० ४ श्लो० २५५] " तुण्डो तुण्डिका" [ हैमनि० शे० श्लो० ३६८]
For Private & Personal Use Only
www.jainelibrary.org