________________
तोमरी] पंचमो वग्गो
[१५९ यथाअस्सि तुलग्गदिढे तुच्छइया मेल्लिऊण तुंडूअं । कि अहिसरसि सहि ! तुम ण तुच्छयो एस होहि तुहिक्का ॥३२९॥(४१४) तुणओ तूरविसेसे, तुंतुक्खुडिओ तुराजुत्ते । दारू तुसेयजंभं, तूओ तह उच्छुकम्मयरे ॥४१५॥ तुणओ 'झुंख'आख्यस्तूर्यविशेषः । तुसेयजंभं दारु । तुंतुक्खुडियो त्वरायुक्तः ।
तूओ इक्षुकर्मकरः ।
अत्र-तुवरो रसविशेषः इति संस्कृतसमत्वान्नोक्तः । यथातूओ वायइ तुणयं उच्छुणिवीडणतुसेयजंभठिओ । तं मुणिय गोववहुया तुंतुक्खुडिया अहिसरेइ ॥३३०॥
अत्र-तूहो सरिदवतारः इति 'तीर्थ'शब्दभवत्वान्नोक्तः ॥४१५॥ पुरिसम्मि तूहणो तोलणो य, सिंबलितरुम्मि तूलिणिया ।
तेंडुयं अवि तुंबुरुए, तोसं दव्वम्मि, तोमरी वल्ली ॥४१६॥ तूहणो तथा तोलणो पुरुषः । तोसं धनम् । तूलिणी शाल्मलिः ।
तोमरी वल्ली। 'तेंडुयं तुम्बुरु । ___अत्र-तेअवइ प्रदीप्यते इति धात्वादेशेषूक्त इति नोक्तः । यथातूहण ! तूलिणि-तेंडुय-तोमरिगहणे गिरिम्मि किं भमसि । मुत्तूण तोलणवयं ण हु तोसं लब्भए कह वि ॥३३१॥(४१६)
१ प्यरो ॥ पा. । २ “तिन्दुकः स्फूर्जकः” [अमरको० वनौषधिव० कां० २ श्लो० ३८] “तिम्यति आर्दीभवति तिन्दुकः" [हैमठणा० सू० ५७ तथा हैमनि० शे० *लो० ११३]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org