________________
१६० ] देसीसहसंगहे
[ तोक्काअणिमित्ततप्परे तोक्कओ, तहा तोडणो असहणम्मि । तोअय-तोमरिया बप्पीहय-सत्थप्पमज्जएमुं च ॥४१७॥ तोक्कओ अनिमित्ततत्परः । तोअओ चातकः । तोडणो असहनः ।
तोमरिओ शस्त्रप्रमार्जकः । यथा-- वम्महसरतोमरिए माणं सिणिमाणतोडणे काले । तोअअ ! मज्झ अबत्थाकहणे दइअस्स तोक्को होहि ॥३३२॥(४१७)
अथ अनेकार्थाःतंडं खलीणलालय-सिरहीण-सराहिएK च ।
गामणि-सेज्जासु तलं, तल्लं पल्ललय-वरुअ-सेज्जासु ॥४१८॥ तंडं कविकालालकम् शिरोबिहोनम् । तल्लं पल्वलम् बरुकाख्यं तृणम् स्वराधिकं चेति व्यर्थम् । ___शय्या चेति व्यर्थम् : (४१८) तलं ग्रामेश: शय्या च । तप्परआ-आएसेसुं तत्ती, तमणो य बाहु-भुज्जेसु । तलिमो कुट्टिम-सेज्जा-घरोद्धभू-वासभवग-भटेसु ॥४१९॥ तत्ती तत्परता आदेशश्च । तलिमो कुट्टिमम् शय्या गृहोर्श्वभूमिः तमणी भुजः भूर्ज च। । वासभवनम् भ्राष्ट्रश्चेति पञ्चार्थः।।(४१९) कण्णाहरणविसेसे वरंगए चेय तलवत्तो। तालूरो फेण-कविढेसु, तिरिडियं सतिमिर-विचिएसु ॥४२०॥ तलवत्तो कर्णाभरणविशेषः वराङ्गं च ।। तिरिडियं तिमिरयुतम् विचितं च ॥ तालूरो फेनः कपित्थतरुश्च । (४२०) "तालरो आवर्तश्च" [ ] इति केचित् । कोउअ-विवाह-सरिसव-हविअ-सिणिद्ध-कुतुवेसु तुप्पो वि । पीणम्मि 'तुरी'सद्दो उवगरणे तूलियाणं च ॥४२१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org