________________
थलय ] पंचमो वग्गो
[ १६१ तुप्पो कौतुकम् विवाहः सर्षपः क्षि- । तुरी पीनम् तूलिकानामुपकरणं चेति तम् स्निग्धः कुतुपश्चेति षडर्थः । द्वयर्था । (४२१) णायव्वा तुंबिल्ली महुपडले उक्खले चेअ । तिड्डो सलह-पिसल्ला, तउवट्टिय-कणियासु तोवट्टो ॥४२२॥ तुंबिल्ली मधुपटलम् उदूखलं चेति । तिड्डो शलभः पिशाचश्च । द्वयर्था ।
तोवट्टो त्रपुपट्टिकाख्यः कर्णाभरणभेदः कमलकर्णिका चेति द्वयर्थः ॥(४२२)
अथ 'थ' आदि:थग्यो गाधे, निलए थहो, थरो दहिसरे, थरू छरुए। थंब विसमे, थक्को अवसरम्मि, पसुम्मि थट्टि-थवा ॥४२३॥ थग्यो गाधः ।
थं विषमम् । थहो निल्यः ।
थक्को अवसरः । थरो दैधिसारः।
थट्टी तथा थवो पशुः । थरू त्सरुः । यथादहियं थरेण, खग्गा थरूहि, कूवा अ थग्घसलिले हिं । सोहंति थंवथक्का भडेहि, थट्टी-थवेहि गामथहा ॥३३३॥ (४२३) वित्थिण्णम्मि थस-थसल-थामा, थविया पसेवियाए य । थंडिल्ल-थमिय-थलया मंडल-विम्हरिय-मंडवेमुं च ॥४२४॥ थसो थसलो थामो एते त्रयोऽपि । थडिल्लं मण्डलम् । विस्तीर्णार्थाः ।
थमिय विस्मृतम्। थवी प्रसेविका ।
थलओ मण्डपः । . १ प्रक्षितः मु. । २ द्वयर्थः पा. । ३ °धिसरः पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org