________________
४२] देसीसहसंगहे
[ उड्डासयथा
उंछअवाडे मज्जारिख्वयाओ भमंति उअरीओ। उअह उडिदसामाओ तमिस्सउल्लोचिए गयणे ॥८०॥(९८) उड्डासो संतावे, उग्घुटुं पुंसियं, अरिम्मि उल्लोलो ।
दरिए उत्तुण-उम्मुह-उच्चुच-उच्छुच्छु-उत्तुरिद्धीओ ॥१९॥ उड्डासो संतापः ।
उलोलो शत्रुः । उग्घुटुं पुंसितम् ।
उत्तुणो उम्मुहो उच्चुचो उच्छुच्छू 'उग्घुटु'शब्दस्य 'उद्घष्ट' इति सत्यां उत्तुरिद्धी एते पञ्च शब्दा दृप्तार्थाः । व्युत्पत्तौ विशेषार्थरूढेरिह पाठः । । "उत्तुरिद्धो गर्वः" [ ] इत्यन्ये । यथा-- विज्जाउच्छुच्छुकुल उम्मुहवयउच्चुंचसिरिउत्तुरिद्धीणं । उग्घुटं उत्तुणतं उल्लोलाणं तए कयउड्डासं ॥८१॥(९९) आरूढे उल्लूढो उच्चप्प-उच्चुप्पिआ तह य । उव्वीरें उद्धरियं उम्मरियं चेय उक्खाए ॥१०॥ उल्लूढो उच्चप्पो उच्चुपिओ त्रयोऽ- । उव्वीढं उद्धरियं उम्मरियं चेति प्येते आरूढार्थाः । “उल्लूढो
त्रयोऽप्येते उत्खातार्थाः। अङ्कुरितः" [ ] इत्यन्ये । यथा--
उव्वीढखग्गउम्मरियसत्तणिवहो गुणेमु उल्लूढो । उद्धरियउच्चप्पखलो उच्चुप्पइ तिहुयणं पि चालुक्को ॥८२॥(१००) उच्छट्टो उड्डहणो चोरे, दुअचोरियाइ उच्छंटो।
उत्ताल-उव्वेत्ताला अच्छिण्णाऽऽरावरुइयम्मि ।।१०१॥ उच्छट्टो-"ओत् संयोगे" [सि० हे. उत्तालं उज्वेत्तालं द्वावप्येतो निरन्तर८।१।११६] इति उत ओति- स्वररुदिते । ओच्छट्टो तथा उड्डहणो द्वावस्येतो
उद्धतार्थवाची तु 'उत्ताल'शब्दः समचोरार्थी।
संस्कृत एव । उच्छंटो द्रुतचौर्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org