________________
उंछअ] पढमो वग्गो
[४१ यथा--
तिमिर उन्भग्गणिसाए उम्मरउच्छिल्लखलणउन्भंता । उच्छुअरयउज्झसओ उअ असई विसइ खंडदेवउलं ॥७७॥(९५) सुन्ने उज्जडं, उक्केरो अ बली, उड्डसो अ मक्कुणए ।
संतम्मि य उम्भाओ, उद्धत्थो विप्पलद्धे य ॥१६॥ उज्जड उद्वसम् ।
| उड्डसो मत्कुणः । उक्केरो उपहारः । समूहवाचकस्तु
उब्भाओ शान्तः । "उक्केर'शब्दः 'उत्कर'शब्दभव एव । | उद्धत्थो विप्रलब्धः । यथा
वोलंति तुज्झ रिउणो सउड्डससयणे णिसं पि उद्धत्था । उन्भाया दियहं कयउज्जड देवउलदेवउकेरा ॥७८॥ (९६) उज्जल्ला उम्मड्डा हढम्मि, विमलम्मि उच्चारो ।
विउले उच्चाडो, पयडे उच्चेवो, दढम्मि उच्चत्थो ॥९७॥ उज्जल्ला तथा उम्गड्डा बलात्कारः । । उच्चाडो विपुलः । उच्चारो विमलः ।
उच्चेवो प्रकटः ।
उच्चत्थो दृढः । यथा
उच्चारे उच्चेवे उच्चाडकरे ससिम्मि जे कामो । उज्जल्लाउच्चत्थबलो ता उम्मड्डाए रमसु इमं ॥७९॥(९७) 'उह' त्ति 'पेच्छह'अत्थे, उडिदो मासम्मि, साइणी उभरी।
उल्लोचो य वियाणे, छिम्पयकारुम्मि उंछओ होइ ॥९८॥ उअह पश्यत ।
उल्लोचो वितानम् । उडिदो माषधान्यम् ।
उंछओ छिम्पकाख्यः कारुविशेषः । उअरी शाकिनी।
१ अह इति पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org