________________
४० ]
देसी सहसंग हे
उक्कोडी पडिसद्दे, बिसे उसीरं, डरम्मि उप्फेसो । कूपम्मि उत्तहो ॥९४॥
उम्मल्ला तहाए, अतडे
उक्कोडी प्रतिशब्दः ।
उसीरं बिसम् ।
उप्फेसो त्रासः । अपवादार्थेऽप्ययं लक्ष्येषु दृश्यते
यथा
"असरि सजणउप्फेसया ण हु
सहियव्वा कुले पसूपण" [ ] ।
तुह हसाउक्कोडी उप्फेसा वेरिणो गया रणे । उम्मलाइ उसीरं असंति पसंति उत्तरं ॥ ७६ ॥ (९४)
उम्मल्ला तृष्णा । उत्त हो अतटः कूपः ।
उज्जम - गुंठिय-छिद्देसु उज्झस - उब्भग्ग- उच्छिल्ला । उच्छुअ- उम्मर- उब्भंता भयचोरिय- देहलि- गिलाणा ॥ ९५ ॥ 'उज्झस' प्रभृतयस्त्रयो यथासंख्यमुद्य
माद्यर्था:
-
उज्झसो उद्यमः । उन्भग्गो गुण्ठितः । उच्छिल्लं छिद्रम् | इह 'छिल्ल'शब्दरिद्रार्थो (वर्ग ३, गा० ३५) वक्ष्यते तस्य 'उत्' पूर्वकस्येदं रूपमिति न शङ्कनीयम् 'छिल्ल''उच्छिल्ल शब्दयोः स्वतन्त्रत्वात् । न हि देशीशब्दानामुपसर्गसंबन्धो भवति । एवं 'फेस' उप्फेस' आदिष्वपि वाच्यम् ।
Jain Education International
[ उक्कोडी
'उच्छुभ' आदयोऽपि त्रयो यथासंख्यं भयचौर्याद्यर्थाः -
उच्छुभं भयचौर्यम् ।
उम्मरी गृहदेहली | उभंतो ग्लानः ।
For Private & Personal Use Only
www.jainelibrary.org