________________
ही ]
यथा
रे उप्फाल ! उरते पिम्मे सुरबहुउयालिजोग्गेहिं । किं नाम उंबरउच्छुरणवकुसुमेहिं पि उरघट्टी ? ॥७२॥ (९०)
उट्ठल्ल - उट्ठला उल्लासे, तह उम्मलं थी । उक्कुंडो मत्ते, उग्गमम्मि उड्डाअ - उष्फोआ ॥९१॥
उल्लो तथा उट्ठलो उल्लासः ।
उम्मलं स्त्यानम् ।
यथा
पढमो गो
तिणउप्फोअउक्कुंडवसह उट्ठल उक्खायउम्मलउप्पंके । सरए तुह वेरीहिं मुक्का उड्डायउल्ला ॥७३॥ (९१) उक्कोडा उक्कंडा लंचाए, तुट्टयम्मि उल्लुक्कं । उष्फुण्णं आउण्णे, उच्छाहो मुक्ततुम् ॥९२॥ उक्कोडा तथा उक्कंडा लञ्चा । उप्फुण्णं पूर्णम् ।
उल्लुक्कं त्रुटितम् ।
उच्छाहो सूत्रतन्तुः ।
यथा
उत्थग्धो संमर्दः ।
उम्मत्थं अधोमुखम् - विपरीतम् इति
यावत् ।
यथा-
विरहउष्फुण्णे ! उक्कोडअणिउणे ! देसु तस्स उक्कडं । उच्छाहेहि ण मुद्धे ! संधिज्जइ पेम्मं उल्लुक्कं ॥ ७४ ॥ (९२) समt उत्थघो, मुहयम्मि उम्मत्थं । परिवत्तणम्म उत्थल्ला, उवदेहीइ उद्देही ॥९३॥
उस्था परिवर्तनम् ।
उद्देही उपदेहिका ।
----
उक्कुंड मत्तः ।
उड्डाओ तथा उष्फोओ उद्गमः ।
Jain Education International
[ ३९
जणउत्थग्वे उत्थल्लिऊण मा पेच्छ वारि उम्मत्था ! | उद्देहितिक्खतंडं किं अणुइति ण पेक्खसे महिले ? ॥७५॥
For Private & Personal Use Only
www.jainelibrary.org