________________
३८ ]
बेलीसहसंग हे
उदाणं व समुदं लंघ वडवाणलउव्वरं जिणइ ।
कस्स उव्वाहं न जणइ उक्कंदिशुओ पई मज्झ ॥ ६९ ॥ ( ८७) उररी पसुम्मि, किसराइ उहिया, उष्णमो समुन्नयए । उलियं णिकूणियच्छे, उअअं उज्जुम्मि, उक्खली पिढरे ॥ ८८ ॥
उररी पशुः । उहिया कृसरा ।
उणमो समुन्नतः ।
यथा
उल्लू मिथ्या । उवियं शीघ्रम् |
उसुओ दूषणम् ।
यथा
उअअ - उण्णमदेहलि उल्लंघिय बाहिं उलियं णियच्छती उक्खलिउण्हियं उररी उअ ! रोरघरम्मि उल्लिहइ ॥ ७० ॥ उल्लु मिच्छाए, उवियं सिग्घम्मि, दुसणे उसुओ । धत्तुरे उम्मत्तो, उलित्तं उच्चट्टिए कुवे ॥ ८९ ॥ उम्मत्तो धत्तूरकः ।
" एरण्ड : " [ ] इत्यन्ये ।
उलित्तं उच्चस्थितः कूपः ।
उंबरं बहु ।
यस्तु 'देहली' अर्थः उंबरशब्दः स
उदुम्बरशब्दभवः ।
उलियं निकूणिताक्षम् । अअं ऋजु ।
उक्खली पिठरम् |
१ कृशरा पा. ।
उल्लुटं जं कणयं पेच्छसि उम्मत उमुअविहुरो सि ।
ता रे ! पयपाणकए वज उवियं उलित्तकंठदेसम्म ॥ ७१ ॥ ( ८९) फालिए उरतं च ।
उग्वट्टि - उयालीओ अवयंसे, बहुयम्मि उंबरं, उच्छुरं अविणसिरे, खलम्मि उफालो ॥९०॥
उम्घट्टी तथा उयाली अवतंसः ।
उरतं स्फाटितम् |
Jain Education International
[ उररी
उच्छुरं अविनश्वरम् । उप्फालो दुर्जनः ।
For Private & Personal Use Only
।
( ८८ )
www.jainelibrary.org