________________
उक्कोल ]
पढमो वग्गो
पढम
[ ३७
उंडं गम्भीरम् ।
उच्छो अन्त्रावरणम्-'ओज्झरी' इति उच्छू वातः । इक्षुवाचकस्तु संस्कृत- प्रसिद्धः । भव एव ।
उड्डो कूपादिखनकः । उक्कं पादपतनम् । यथा
उच्छू उण्हो खणिया उड्डेहिं कूवया य अइउंडा । उच्छं दहइ य तण्हा उक्कं इणं तुज्झ मरुथलि ! ए ! ॥६६॥(८५) उरं आरंभे, उच्चं णाहितले, बंधणे उंवा ।
तिणपरिवारणयं उडू, उंबी उण पिक्कगोहूमे ॥८६॥ उरं आरम्भः ।
| उडू तृणपरिवारणम्-तृणावच्छादनम् उच्चं नाभितलम् ।
इत्यर्थः । उंबा बन्धनम् ।
। उंबी पक्वगोधूमः । यथा
कुंतलउडुच्छण्णे-ण जणणयणमिगाण उंबखायं व ।
मयणेण उरे रइयं तुह उच्चं उबिगौरम्मि ॥६७॥ अत्र च-"उभं ऊर्ध्वम् । उब्भे यूयम् । उअ पश्य" । एते शब्दानुशासने साधिता इति नोक्ताः । 'उस्सा'शब्दस्तु धेनुपर्याय 'उस्रा'शब्दभवः (८६)
उक्का-उक्कंदी कूवतुला, चुल्लीइ उल्लि-उद्दाणा ।
उव्वा-उव्वर-उव्वाहा उक्कोलो य घम्मम्मि ॥८७॥ उक्का तथा उक्कंदी कूपतुला । । उल्ली तथा उदाणा चुल्ली । "उक्कंती कूपतुला" [ ] इत्यन्ये । उवा-उव्वर-उव्वाह-उक्कोला
| चत्वारोऽपि धर्मार्थाः । यथा
जलिय-अग्गिउल्लिउवासंतत्ता उण्हयालउक्कोले। कासयधृया वच्चइ ओ ! उक्काकढियजलम्मि ॥ ६८॥ १ च्छण्णेणं मु. । २ गोरंगि मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org