________________
३६ ] देसीसहसंगहे
. [ इल्लयथा
इंदट्ठलओ सरए पयाणचलिअइभगज्जिएहिं तए । 'रइओ रिऊहिं रणे सहअरइंदमहकामुअरवेहिं ॥६४॥ [ इति एकार्था इकारादयः शब्दाः समाप्ताः ]
अथ अनेकार्थाःइल्लो दरिद-कोमल-पडिहार-लवित्त-कसिणेसु ॥८२॥ इल्लो दरिद्रः कोमलः प्रतीहारः लवित्रम् कृष्णवर्णश्चेति पञ्चार्थः ॥८२॥
सद्दल-सीह-वुट्ठीणिवारणेसुं तहा इल्ली ।
बिसि-बुढिरक्खणेसुं गहदुवारे य इल्लीरं ॥८३॥ इल्ली शार्दूलः सिंहः वर्षत्राणं चेति । इल्लीरं वैषी वृष्टिवारणम् गृहद्वारं चेति त्र्यर्थः ।
त्र्यर्थम् ।। ८३॥
अथ ईकारादयःईसं कीले, रोज्झम्मि ईसओ, ईसरो मयणे । ईसं कीलकः ।
ईसरो मन्मथः । ईसओ 'रोज्झ'आख्यो मृगः । यथा---
सुक्कईसरेहि णिच्चं भमिरेहिं ईसएहिं व चुलुक्क ! । दलभोयणेहिं ईसीकया तुहाऽरीहि पत्तदुमा ॥६५॥
अथ अनेकार्थाःसबरसिरपण्णपुडयम्मि ईसियं तह वसाइयए ॥८४॥ ईसियं शबरशिरःपत्रपुटम् वशायितं चेति द्वयर्थम् । (८४)
. अथ उकारादयःउंडं गहिरे, उच्छू वाए, उक्कं च पाडवणे । उच्छो अंतावरणे, उड्डो कूवाइखणयम्मि ॥८५॥
१ रएहिं पा. । २ वृसी ' मु. । ३ मुक्क पा. । ४ °हिं रणदुमा पा. । हिं रण्णदुमा मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org