________________
दम कामु ]
यथा
इन्भाणं इरिणं, इक्कु इदंडाणं, गयाण इंगाली | इग्गाण य 'मा भेसी' सद्दो हरिसं समुव्वहइ ॥ ६१ ॥ ( ७९ ) इक्कण- इराव - इग्घिय-इरिया चोर-करि-भच्छिय-कुडी | ओसिंधियमि इंधियं, इंदग्गि-इंदग्गिधूमं अवि तुहिणे ॥८०॥
इक्कणो चोरः ।
इरिया कुटी ।
इरावो गजः । इग्घियं भसितम् ।
यथा
पढमो वग्गो
मणक्कण ! बलइग्वियइराव ! पण्णइरियाठिया मुणिणो । इंदग्गिणगे इंदग्गिधूमधवलं जसं तुह इंविंति ॥ ६२ ॥ (८०) कोमारे इंदमहो, इंदोवत्तो य इंदोवे ।
कीडे इंदगाई जुस, इरमंदिरो करहे ॥ ८१ ॥
इंदोवत्तो इन्द्रगोपकः ।
ईदगाई युताः कीटाः- ये कीटाः
संलग्ना भ्रमन्ति ।
यथा
इंदमहो कौमारः - कुमार्या भवः इति व्युत्पत्तिः ।
"इंदमहं कौमारम्" [ ] इति अवन्तिसुन्दरी । यदुदाहरति स्म - " उवहसए एराणि इंदो इंदीवरच्छि ! एत्ताहे ।
इंदमहपेच्छिए ! तुह मुहस्स सोहं णियच्छंतो" ॥ [ ]
इरमन्दिरो करभः ।
इंघियं आघ्रातम् ।
इंदग्गी तथा इंदग्गिधूमं तुहिनम् ।
Jain Education International
[ ३५
इरमंदिर- ईदगाई - इंदोवत्त आइजंतु वि वरं ।
इंदमहो पुण पूर्ण लज्जं हासं च जणइ जणे ॥ ६३ ॥ ( ८१) इंदुडवणे इंदट्ठलओ, इंदमहकाओ सा |
इंदलओ इन्द्रोत्थापनम् ।
| ईंदमहकामुओखा ।
For Private & Personal Use Only
www.jainelibrary.org