________________
३४] देसीलहसंगहे
[ आरेइयरणं अधरः फलकश्च ।
आउरं अतिशयम् उष्णं च । आवियं इन्द्रगोपः मथितम् प्रोतं आहित्थी चलितः कुषितः आकुलचेति व्यर्थम् ।
श्चेति व्यथः ॥७६॥ आरेइयं मउलिए मुक्के भंते सरोमंचे । नववहु-परतंतासु आवट्टिय-आविअज्झाओ ॥७७॥ आरेइयं मुकुलितम् मुक्तम् भ्रान्तम् । आवटिया तथा आविअज्झा नववधूः सरोमाञ्चं चेति चतुरर्थम् । परतन्त्रा चेति प्रत्येकं द्वच ॥७७॥
आइप्पणं च पिटे छणघरमंडणच्छुहाछडाए य ।
अविवित्त-संकडे आरंदरं, आवडियं अब्भिडिय-सारे ॥७८॥ आइप्पणं पिष्टम् उत्सवे गृहमण्डनार्थ | आवडियं संगतम् सारं च । सुधाच्छटा च ।
अब्भिडियं संगतं "समा अब्भिडः" "तन्दुलपिष्टक्षीरं गृहमण्डनम् आइप्पणं" | सि० हे० ८।४।१६४] इत्या[ ] इत्यन्ये ।
देशात् । अत्रापि समाहारः । आरंदरं अनेकान्तम् संकटं च ।। 'अविवित्त-संकडे' इति समाहारः । ।
अत्र आलंखइ-दहति, स्पृशति चेति धात्वादेशेषूक्त इति नोक्तः ॥७८॥
अथ इकारादयो द्वचक्षरादिक्रमेणैव उच्यन्ते--- इग्गो भीए, इब्भो वणिए, उच्छुसयलम्मि इंगाली।
इक्कुसं उप्पलं, इरिणं कणयं, इंदिदिरम्मि इदंडो॥७९॥ इग्गो भोतः ।
इंगाली इक्षुखण्डम् । इन्भो वणिक् ।
इक्कुसं सामान्याभिधानेऽपि "इणं, इणमो एतत् ।
नोलोत्पलम् । इण्हि इदानीम् , इर किलार्थे ।" इरिणं कनकम् । एते शब्दानुशासन एवोक्ता इतीह इदंडो भ्रमरः । नोच्यन्ते ।
कैश्चित् 'इंदिदिर' शब्दोऽपि देश्य उक्तः । अस्माभिस्तु संस्कृतेऽपि
दर्शनात् अनया भङ्गया निबद्धः। १ आऊरं पा. । २ क्षुदण्डम् पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org