________________
[३३
आहित्य ]
पढमो वग्गो यथा---
आयासतलोवरि वल्लहस्स चरियं वयंसि ! निण्हवसु । आणंदवडो आयासलवठिया सारिया य तं कहइ ॥६०॥ अत्र च-"आविलुपियं-अभिलषितम्" इति यदन्यैरुक्तं तत् काङ्क्षः आदेश: 'आसेयणय'शब्दश्च अवितृप्तदर्शनार्थः 'आसेचनक' शब्दभव इति नोक्तौ ॥ (७२)
अथ अनेकार्थाःपसवदुह-णिच्च-दिहेसु आवि, आलं वहोल-मउएमु ।
अच्चत्थ-दीह-विसमेसु लोह-मुसलेसु तह आअं॥७३॥ 'आवि'शब्दः प्रसवदुःखे, नित्ये, दृष्टे | आलं अल्पस्रोतः मृदु च । चेति व्यर्थः ।
आअं अत्यर्थम् दीर्घम् विषमम् लोहम्
मुसलं चेति पैञ्चार्थम् ॥७३॥ आणियं आढियं इट्टे गणणिज्जे अप्पमत्त-गाढेसु ।। सिक्कारे पणिए आहुडं, आयर उक्खले कुच्चे ॥७४॥ आणियं आढियं च इष्टम् गणनीयम् । आहुडं सीत्कारः पणितं च । अप्रमत्तम् गाढं चेति प्रत्येकं द्वावपि । आयरं उदूखलम् कूच च ॥७४॥ चतुरथा।
आअल्लो रोग-चलेसु, विलविए चित्तिए अ आराडी।
आरद्धं च पवुड्ढे सयाह-गेहागएमुं च ॥७५॥ आअल्लो रोगः चलश्च । । आरद्धं प्रवृद्धम् सतृष्णम् गृहे आराडी विलपितम् चित्रयुतं च । । आगतं चेति व्यर्थम् ॥७॥ "आरडियं"[ ] इत्यन्ये । यदाह“चित्तलयं विलवियं च आरडियं[ ] ! आरणं अहर-फरेसुं, आवियं इंदोव-महिय-पोएम्। आउरं अइसय-उण्हेसु, चलिय-कुविय-आउलेसु आहित्थो ॥७६॥
१ मुशलं पा. । २ पञ्चार्थः पा । ३ उलूखले पा. । ४ दोय-म पा.। ५ आऊरं पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org