________________
३२]. देसीसहसंगहे
[आरंभिअमालायारे आरंभिओ य, आइसणं उज्झियए ।
आलीवण पलिते, करियाए आवरेइया चेव ॥७॥ आरंभिओ मालाकारः । | आलीवणं प्रदीप्तम्-प्रदीपनकमित्यर्थः ।। आइसण उज्झितम् ।
अत्र च-आहम्मियं आगतम्-इति 'आ'पूर्वस्य हम्मेः सिद्धम् ।
आइग्घइ आजिघ्रति । आहोडइ ताडयति । आसंघइ संभावयति । आअड्डइ व्याप्रियते । आउड्डइ मज्जति । आरोलइ पुञ्जयति । आयंबइ, आयज्झइ वेपते । आढवइ आरभते । आलिहइ स्पृशति । आयंछइ कर्षति । आरोअइ उल्लसति । आढप्पइ आरभ्यते । इत्यादयो धात्वादेशेषूक्ता इति नोच्यन्ते । आरालिओ सूपकारः-इति 'आरालिक' शब्दभवत्वान्नोक्तः | आवरेइया
करिका मद्यपरिवेषणभाण्डम् । यथा--
कस्स व विओअआलीवणम्मि आरंभिए ! तुमं पडिया। जं मइराविमुहीए आइसणं आवरेइयाइ कयं ॥५९॥(७१) आयासलवो णोडे, आयासतलं च हम्मपुट्टम्मि । आणंदवडो पढमे वहूइ रुहिरारुणे वत्थे ॥७२॥
आयासलबो पक्षिगृहम् ।
आयासतलं हर्म्यपृष्ठम् ।
आणंदवडो वध्वाः प्रथमं रुधिरारुणितं वस्त्रम्-प्रथमपरिणये भर्ना कौमारे गृहीते यत् तत्परिमलरुधिररञ्जितं वस्त्रं बान्धवान् आन. न्दयति तत् 'आणंदवड' आख्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org