________________
आराइय ]
यथा
रयण-आमंडणं अवणि जो सहि ! आऊडियं खणे कुणइ | सो अडिय- आलं किएहि कह अहिसरेअव्यो ? ॥५६॥ (६८) आरोग्य - आसीवय - आहुडिया भुत सुइय-पडिए । मीसत्त आडुआली, आसरिओ संमुहाआए ॥ ६९॥
आरोग्गियं भुक्तम् ।
आसीवओ सूचीजीवकः । आहुडियं निपतितम् ।
यथा
पढमो वग्गो
आरोग्गिय-आड्डुओलिअसत्तूर्णं तुह णरिंद ! सत्तूणं । आहुडियाणं अरणे पत्तपुड - आसीवअत्तं आसरियं ॥ ५७ ॥
यथा
इह च आअड्ड-आऊड- आरोग्ग-आडुआल - आहुडप्रभृतीनि धात्वादेशप्रति - रूपकाणि नामानि । तेषां करोत्यर्थे णिचि नामधातुत्वमपि । तेन आअड्डड्इ । आऊडर | आरोग्गइ | आडुआल । आहुड इत्याद्यपि सिद्धम् । एवं सर्वत्र क्रियावाचिषु योजनीयम् ॥ ६९ ॥
आयावलो बालातपः ।
आवालयं जलनिकटम्, कप्रत्ययाभावे 'आवा' इत्यपि ।
-
आडुआली मिश्रीभावः । आसरिओ संमुखागतः ।
आयावलो य बालायवम्मि, आवालयं च जलणियडे । आडोवियं च आरोसियम्मि, आराइयं गहिए ॥ ७० ॥
Jain Education International
आयावले पसरिए कि आडोवसि रहंग ! णियदइयं । आराइयबिसकंदो आवालेठियं पसाए ॥५८॥ ( ७० )
१ आलीस मु. २१ लठि पंपा. ।
[ ३१
आडोवियं आरोषितम् ।
आराइयं गृहीतम् ।
"
"आसादितम् ” [ ] इत्यन्ये ।
For Private & Personal Use Only
www.jainelibrary.org